________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [४८७], भाष्यं [११४...]
आवश्यक-
॥२०॥
मिलिओ भगवओ। तत्थ चउमासखमणं विचित्ते य अभिग्गहे कुणइ भगवं ठाणादीहिं, बाहिं पारेत्ता ततो पच्छा मगहाहारिभद्रीविसए विहरइ निरुवसग्गं अह उडुवद्धिए मासे, विहरिऊण
यवृत्तिः | आलभिआए वासं कुंडागे तह देउले पराहुत्तो । महण देउलसारिअ मुहमूले दोसुवि मुणित्ति ॥ ४८८॥
विभागः१ | आलंभिरं नयरिं पइ, तत्थ सत्तमं वासं उधागओ, चउमासखमणेणं तवो, बाहिं पारेत्ता कुंडागं नाम सन्निवेस तत्थ
एति । तत्थ वासुदेवघरे सामी पडिमं ठिओ कोणे, गोसालोऽवि वासुदेवपडिमाए अहिवाणं मुहे काऊण ठिओ, सो य से |पडिचारगो आगओ, तं पेच्छइ तहाठियं, ताहे सो चिंतेइ-मा भणिहिइ रागदोसिओ धम्मिओ, गामे जाइत्तु कहेइ, एह पेच्छह भणिहिह 'राइतओ'त्ति, ते आगया दिडो पिट्टिओ य, पच्छा चंधिज्जइ, अन्ने भणंति-एस पिसाओ, ताहे मुक्को।
*
_
T
मीलितः भगवता । तन्त्र चतुर्मासक्षपणं विचित्रवाभिमहान् करोति मगवान स्थानादिभिः, बहिः पारयित्वा ततः पश्चात् मयपविषये विहरति निरु-| पसर्गमष्ट मतुवद्धिकान् (दान)मासान् , विद्वल्प (आलभिकायां वी कुण्यागे तथा देवकुले पराक्मुखः । मनं देवकुलसारकः मुखमूले द्वयोरपि मुनिरिति ॥४८॥) भारम्भिको नगरीमेति, तत्र सप्तमं वर्षारात्रमुपागतः, चतुर्मासक्षपणेन तपः, बहिः पारविश्या कुण्डाकमामा सनिवेशः तौति । तत्र वासुदेवगृहे | स्वामी कोणे प्रतिमा स्थितः, गोशालोऽपि वासुदेवप्रतिमाया मुझे अधिष्ठान कृत्वा स्थितः, सच तथाः प्रतिचारक मागतः, संप्रेक्षते तयास्थितं, तदा स चिन्तयति-मा भाणिषुः रागद्वेषवान् धार्मिका, प्रामे गत्वा कथयत्ति-पूत प्रेक्षध्वं भणिध्यय रागवान् इति, ते भागता दष्टः पिहिता, पक्षात् बध्यते, अन्ये भणन्ति- एष पिशाचः, तदा मुक्तः ।
॥२०॥
.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~428~