________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७८], भाष्यं [११४...]
आवश्यक
॥२०४॥
मज्ने देवउलं, तत्थ सामी पडिम ठिओ, तहिवसं च फुसि सीयं पडति, ताणं च तदिवसं जागरओ. ते समहिला गायंति. हारिभद्रीतत्थ गोसालो भणति-एरिसोऽवि नाम पासंडो भण्णइ सारंभो समहिलो य, सबाणि य एगहाणि गायंति चायति य, यवृत्तिः | ताहे सो तेहिं णिच्छूढो, सो तहिं माहमासे तेण सीएण सतुसारेण अच्छद संकुइओ, तेहिं अणकपतेहिं पुणोऽवि विभागः१
आणिओ, पुणोऽवि भणति, पुणोऽवि णीणिओ, एवं तिणि बारा णिच्छूढो अतिणिओ य, ततो भणइ-जइ अम्हे फुडं| भणामो तो णिच्छुभामो, तत्थडण्णेहिं भण्णइ-एस देवजयस्स कोऽपि पहिआवाहो छत्तधारो वा आसी तो तुहिका णि | अच्छह, सघाउज्जाणि य खडखडाचेह जहा से सद्दो न सुवति,सावत्थी सिरिभद्दा निंदू पिउदास पयस सिवदत्तेदारगणी नखवालो हलिद्द पडिमागणी पहिआ॥४७९॥ ततो सामी सावस्थिं गओ, तत्थ सामी बाहिं पडिमं ठिओ, तत्थ गोसालो पुच्छति-तुन्भे अतीह ?, सिद्धस्थो भणति
मध्ये देवकुलं, तब स्वामी प्रतिमा स्थितः,तदिवसे च स्वरूपविन्दु शीतं पतति, सेपांव तदिवसे जागरणं, ते समहिला गायन्ति, तत्र गोशाको भणतिईशोऽपि नाम पापपरो भण्वते सारमा समहिलन, सर्वे चकत्र गायन्ति वादयन्ति च, तदा सतनिक्षिप्तः, सतब माघमासे तेन शीतेन सतुपारेण तिष्ठति संकुचितः, तैरमुकम्पयनिः पुनरप्यामीतः, पुनरपि भणति-पुनरपि नीतः, एवं बीन् वारान् बहिनिक्षितः आनीतच, ततो भणति-यदि पर्ष स्फुदं भणामः सदा | निष्काश्यामहे,तत्राभण्यते-एष देवार्यस्ख कोऽपि पीठमदेवाहक अधरो वा भविष्यति ततः तूष्णीकासित, सर्वातोवानि चावयत षया तख शम्यो न धूयते |
का ॥२०४॥ २(श्रावस्ती श्रीमहा निन्दुः पितृएनः पापस शिवनाद्वारमशिः नखा वाला हरिद्रः प्रतिमा अग्निः पथिकाः ॥७९॥) ३तता स्वामी प्रावी गतः, तन। स्वामी बहिः प्रतिमां स्थितः, तत्र गोशालः पृच्छति-यूयं चलत', सिद्धार्थो भणति
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~418~