________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७७], भाष्यं [११४...]
आयरिया कालं करेंता, सोऽवि चमढेत्ता गओ । ततो भगवं चोरागं सभिवेसं गओ, तत्थ चारियत्तिकाऊण उडवालगा अगडे पक्विविजेति, पुणो य उत्तारिजंति, तस्य पढमं गोसालो सामी न, ताव तत्थ सोमाजयन्तीओ नाम दुवे| उप्पलस्स भगिणीओ पासावच्चिजाओ जाहे न तरंति संजमं काउं ताहे परिवाइयत्तं करेंति, ताहिं सुर्य-एरिसा केवि दो जणा उड़बालएहिं पक्विविजंति, ताओ पुण जाणंति-जहा चरिमतित्थगरो पबइओ, ताहे गयाओ, जाव पेच्छंति, ताहि | मोइओ, ते उज्झसिआ अहो विणस्सिउकामेति, तेहिं भएण खमाविया महिया य।
पिट्टीचंपा चासं तत्थं च जम्मासिएण खमणेणं । कयंगल देउलवरिसे दरिद्दथेरा य गोसालो ॥ ४७८ ॥ ततो भगवं पिट्ठीचंपंगओ, तत्थ चउत्थं वासारतं करेइ, तत्थ सो चउम्मासियं खवणं करेंतो विचित्तं पडिमादीहिं। करेइ, ततो बाहिं पारित्ता कयंगलं गओ, तत्थ दरिद्दधेरा नाम पासंडत्या समहिला सारंभा सपरिगहा, ताण वाडगस्स
मादायाँ: काळ कर्वन्तः, सोऽपि तिरस्कृत्य गतः । ततो भगवान् चोराके सन्निवेशं गतः, तत्र चारिकावितिहरवा कोपालकै अग प्रक्षिप्येते, पुनश्चोत्ताने, तत्र प्रथमो गोशालो न स्वामी, तावतत्र सोमाजयन्तीनाम्म्यौ हे उत्पल व भगिन्यौ पाच परये यदा न तस्तः (वानुतः) संयम कर्तुं तदा
परिमाजिकावं कुरुतः, साभिः श्रुतम्-ईशौ कौचिदपि द्वौ जनी आरक्षकैः प्रक्षिप्येते, ते पुन जीनीतः यथा चरमतीर्थकरः प्रनजितः, तदा गते, यावत्पश्यतः साताभ्यां मोचिता, ते तिरस्कृताः अहो विनंएकामा इति, ते येन क्षामितः माहितश्च । २(पृष्ठचम्पा वरात्र तत्र चातुर्मासिकेन क्षपणेन । कृतामलायां देवकुलं दिवर्षा दरिद्वषविराम गोशालः ॥ ८॥) ३ततो भगवान् पृष्ठचम्पां गतः, तत्र चतुर्थ वर्षारानं करोति, नत्र स चतुर्मासक्षपर्ण कुर्वन् विचित्रं कायोत्सर्गा
दिभिः करोति, ततो बहिः पारयित्वा कृताङ्गको गतः,तन्त्र दरिद्रमविरा नाम पाण्डवाः समद्देनाः सारम्भाः सपरिमा, तेवा वाटकरख. *मुणी चाचम्मासिख मणेणं.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~417~