________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७९], भाष्यं [११४...]
(४०)
अज्ज अम्ह अंतरं, सो भणति-अज अहं किं लभिहामि आहारं!, ताहे सिद्धत्थो भणइ-तुमे अज्ज माणुसमंसं खाइअचंति, सो भणति-तं अज्ज जेमेमि जत्थ मंससंभवो नत्थि, किमंग पुण माणुसमंसं, सो पहिंडिओ । तत्थ य सावत्थीए नयरीए पिउदत्तो णाम गाहावई, तस्स सिरिभद्दा नाम भारिआ, सा य जिंदू, णिंदू नाम मरंतवियाइणी, सा सिवदत्तं नेमित्ति पुच्छइ-किहवि मम पुत्तभंडं जीविजा, सो भणति-जो सुतवस्सी तस्स तं गन्भं सुसोधितं रंघिऊण पायसं करेत्ता ताहे देह, तस्स य घररस अण्णओ हुत्तं दारं करेजासि, मा सो जाणित्ता डहिहित्ति, एवं ते थिरा पया भविस्सइ, ताए तहा कयं, गोसालो य हिंडतो तं घरं पविडो, तस्स सो पायसो महुघयसंजुत्तो दिण्णो, तेण चिंतिअं-एत्थ मंसं कओ भविस्सइत्ति | ताहे तुडेण भुतं, गंतुं भणति-चिरं ते णेमित्तियत्तर्ण करेंतस्स अजंसि णवरि फिडिओ, सिद्धत्थो भणइन विसंवयति, जइ न पत्तियसि वमाहि, वमियं दिवा नक्खा विकूइए अवयवा य, ताहे रुडोतंघरं मग्गइ, तेहिवितं बार ओहाडियं, तं तेण
अचामाकमभक्कार्थी, स भणति-अद्याई किं लपये आहारम् , तदा सिहायों भपति-खवाय मनुष्यमांस खादितम्ममिति, सभणति-सत् अथ जेमामि यत्र मांससंभवी मालि, किमा पुनर्मनुष्यमांस ?, स पहिण्डितः । तत्र १ श्रावस्त्यां नगयाँ पितृदत्तो नाम गाथापतिः, तस्य श्रीभदा भावां नाम, साप निन्दुः, निम्दुनाम नियमाणप्रजनिका, सा शिवदर्ष मैमित्रिकं पृच्छति-कथमपि मम पुषभाई जीयेत्', स भगति-यः सुतपस्सी सी संग सुशोधित रम्पविरुवा पायस कृपया तदा देहि, तस्य च गृहस्थाश्यतो भूतं द्वारं कुर्याः, मा सज्ञारवा धामीत् इति, एवं तप स्थित प्रजा भविष्यति, तथा तथा तं, गोशाला हिण्डमानः सद्गृह प्रविष्टः, सम्म तत्पायसं मधुपुतसंयुक्त दर्श, तेन चिन्तितम्-मांस कुतो भविष्यति इति, तदा तुष्टेन भुकं, गत्वा भपति-चिरं तब नमितिवं पूर्वतोऽयासि पर स्फिटितः, सिद्धार्थों भणतिन विसंवदति, बदिन प्रत्येषि वम, बान्तं दृष्टा मखा विकिरता अवयवान, तदा गटसद्गृह्म मार्गपति, ताभ्यां अपि तद्वारं स्फेटितं, तत्वेन
SiwanNIDrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~419~