________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७६], भाष्यं [११४...]
हारिभद्रीयवृत्तिः विभागः१
प्रत
-
सूत्रांक
-
-
-
आवश्यक-IDI |अच्छंति, जाहे ताणि निग्गच्छंति ताहे गोसालेण हसियं, ताहे पुणोऽवि पिट्टिओ, ताहे सामि खिंसइ-अम्हे हम्मामो,
| तुम्भे न वारेह, कि अम्हे तुम्हे ओलग्गामो ?, ताहे सिद्धत्थो भणति-तुम अप्पदोसेण हम्मसि, कीस तुंडं न रक्खेसि-1 ॥२०२॥
• मुणिचंद कुमाराए कूवणय चंपरमणिजउजाणे । चोराय चारि अगडे सोमजयंती उचसमेइ ।। ४७७॥ ।
पदानि--मुनिचन्द्रः कुमारायां कृपनयः चम्परमणीयोद्याने चौरायां चारिकोडगडे सोमा जयन्ती उपशामयतः । पदार्थः । कथानकादवसेयः, तच्चेदम्-तैतो भगवं कुमारायं नाम सण्णिवेस गओ, तत्थ चम्परमणिजे उजाणे भगवं पडिमं ठिओ। इओ य पासावचिजो मुणिचंदो नाम थेरो बहुस्सुओ बहुसीसपरिवारो तंमि सन्निवेसे कूवणयस्स कुंभगारस सालाए। ठिओ, सो य जिणकप्पपडिम करेइ सीसं गच्छे ठवेत्ता, सो य सत्तभावणाए अपाणं भावेति, तवेण सत्तेण सुत्तेण |एगत्तेण बलेण य । तुलहा पंचहा वुत्ता, जिणकप्पं पडिवजओ ॥१॥ एआओ भावणाओ, ते पुण सत्तभावणाए भावेंति, सा पुण “पढमा उवस्सयंमि, बितिया बाहिं ततिय चउकमि । सुण्णधरंमि चउत्थी, तह पंचमिआ मसाणंमि॥१॥"
तिष्ठतः, यदा ती निर्गच्छतः तदा गोशालेन हसितं, तदा पुनरपि पिट्टितः,तदा स्वामिनं जुगुप्सते-अहं बन्ये, पूर्वन वारयत, किंयुष्मान् वयमवलगामः तदा सिद्धार्थो भणति-त्वमात्मदोषेण इन्यसे, कुतस्तुपडं न रक्षसि ।।२ ततो भगवान् कुमाराकं नाम सनिवेशं गतः, नन्न चम्परमणीये उद्याने प्रतिमा भगवान् खितः । इतन्त्र पार्वापरयः मुनिचन्द्रो नाम स्थविरः बहुश्रुतः बहुशियपरिवारः तस्मिन् संनिवेशे कूपनयस्य कुम्मकारस्य शालायां खितः, सच जिनकल्पप्रतिमा करोति शिष्यं गच्छे स्थापयित्वा । ते सवभावनयामानं भावयन्ति-तपसा सत्वेन सत्रेणकरवेन बलेन च । तुलना पञ्चधोक्ता जिनकत्वं प्रतिपिल्सोः ॥ १॥ एताः भावनाः, ते पुनः सत्वभावनया भावयन्ति, सा पुनः-प्रथमा उपाश्रये द्वितीया बहिः तृतीया चतुष्के । शून्यगृहे चतुर्थी तथा पत्रमी श्मशाने॥१॥
*-
अनुक्रम
| ॥२०२।।
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~414~