________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७७], भाष्यं [११४...]
2-54-4-54
सो बितियाए भावेइ । गोसालो सामि भणइ-एस देसकालो हिंडामो, सिद्धत्थो भणइ-अज्ज अम्ह अन्तर,पच्छा सो हिंडतो, ते पासावचिजे पासति, भणति य-के तुभे?, ते भणंति-अम्हे समणा निग्गंधा, सो भणति-अहो निग्गंधा, इमो भे एत्तिओ गंथो, कहिं तुम्भे निग्गंधा ?, सो अप्पणो आयरियं वण्णेइ-एरिसो महप्पा, तुम्भे एत्थ के ?, ताहे तेहिं भण्णइजारिसो तुम तारिसी धम्मायरिओऽवि ते सयंगहीयलिंगो, ताहे सो रुटो-अम्ह धम्मायरियं सवहत्ति जइ मम धम्मायरियस्स अस्थि तयो ताहे तुभ पडिस्सओ डज्झउ, ते भणंति-तुम्हाणं भणिएण अम्हे न डज्झामो, ताहे सो गतो साहब सामिस्स-अज मए सारंभा सपरिग्गहा समणा दिहा, तं सर्व साहद, ताहे सिद्धत्येण भणियं-ते पासावचिज्जा साहवो, न ते डझंति, ताहे रत्ती जाया, ते मुणिचंदा आयरिया बाहिं उयस्सगस्स पडिमं ठिआ, सो कूवणओ तदिवस सेणीए भत्ते पाऊण वियाले एइ मत्तेल्लओ, जाव पासेह ते मुणिचंदे आयरिए, सो चिंतेइ-एस चोरोत्ति, तेण ते गलए गहीया, ते
T
1Xस द्वितीयया भावयति । गोशाला स्वामिन भणति-एप देशकालः हिषडाबहे, सिद्धार्थो भणति-अयामाकमतर (उपचास.), पश्चात्स हिण्डमानः तान् पाया
पान् पश्यति, भणति च-के यूयम् ,ते भणन्ति-वयं श्रमणा निन्थाः , स भगति-अहो निर्भन्धाः, अयं भवतामिपान ग्रन्था, कयूर्य निन्धा:', स आत्मन माआचार्य वर्णयति-ईरशो महात्मा, चूपमन्त्र के १, सदा तैर्भण्यते-याइशरवं तादृशोधर्माचार्योऽपि तव स्वगृहीतलिया, तदा स रुष्ट:-मम धर्माचार्य शपथ इति रापदि मम धर्माचार्य स्वास्ति तपः सदा युप्मा प्रतिक्षयो दातां, ते भणन्ति-युष्माकं भणितेन वयं न वनाम, तदा स गता कधपति स्वामिने, भय मया ।
सारमा सपरिग्रदा श्रमणा दृष्टाः, तत् सर्व कथयति, सदा सिद्धार्थन भषितम्-ते पापवासाचयो, मते दाम्ते, तदा रात्रिर्जाता. ते मनिचन्द्राचार्या बहिण्याश्रयस्य प्रतिमा स्थित स कूपनतो भक्के तहिवसे श्रेणी पीत्वा विकाले आयाति मत्तः, यावत्पश्यति तान् मुनिचन्दान् भाचार्यान् , स चिन्तयति-एष चौर इति, तेन ते ग्रीवायां गृहीताः, ते
Hinatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~415~