________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७६], भाष्यं [११४...]
(४०)
तत्थ सीहो नाम गामउडपुत्तो विजुमईए गोहीदासीए समं तं चेव सुपणपरं पविठ्ठो, तत्थ तेग भण्गइ-जइ इत्थ समणो दावा माहणो वा पहिको वा कोह ठिओ सो साहउ जा अन्नत्थ बच्चामो, सामी तुहिक्कओ अच्छइ, गोसालोऽपि तुहि-2|
कओ, ताणि अच्छित्ता णिग्गयाणि, गोसालेण सा महिला छिक्का, सा भणति-एस एस्थ कोइ, तेण अभिगतूण पिट्टिओ, एस धतो अणायारं करेंताणि पेच्छंतो अच्छाइ, ताहे सामि भणइ-अहं एफिलओ पिट्टिज्जामि, तुम्भेण बारेह. सिद्धत्यो। भणइ-कीस सील न रक्खसि ?, किं अम्हेऽवि आहष्णामो?, कीस वा अंतो न अच्छसि, ता दारे ठिओ। ततो निग्गतण सामी पत्तकालयं गओ, तत्थवि तहेव सुपणघरे ठिओ, गोसालो तेण भएणं अंतो ठिओ, तत्थ खंदओ नाम गामउडपुत्तो |अप्पिणिचियादासीए दत्तिलियाए समं महिलाए लज्जतो तमेव सुण्णघरं गओ, तेऽपि तहेव पुच्छति, तहेव तुहिका
तब सिंहो नाम ग्रामपुत्रः विद्युन्मस्या गोष्ठीदास्या समं तदेव यम्प प्रविष्टः, तत्र तेन भन्यते-या श्रमणो वा ब्राह्मणो वा पथिको वा कवित स्थितः स साधयतु यतः अन्यत्र सजायः, स्वामी तूष्णीकस्तिष्ठति, गोशालोऽपि तूष्णीका, तौ स्थिस्त्रा निर्गती, गोशालेन सा महेला स्पृष्टा, सा भगति-एषोऽत्र कश्चित् , तेनाभिगम्य पिहितः, एष धूतः अनाचारं कुर्वन्ती पश्यन् तिष्ठति, तदा स्वामिनं भणति-अदमेकाकी पिहथे, यूर्य न वारयत, सिहार्थों भणति-कृतः शीलं न रक्षसि ?, किं वयमपि आहन्यामहे', कुतो वान्त: म तिष्ठसि ?, खतो द्वारे स्थितः। ततो निर्गत्य स्वामी पात्राल के गतः, तत्रापि तथैव शून्पगृहे स्थितः गोशालस्तेन भयेनाम्त: स्थितः, तत्र स्कन्दको नाम ग्रामङ्कटपुत्रः पाश्मीवया दास्या दन्तिलिकया समं महिकायाः लजमानः तदेव शून्यगृहं गतः, तावपि तथैव छतः, तथैव तूष्णीकी
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~413~