________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [४७५], भाष्यं [११४...]
आवश्यक-
॥२०१॥
गोसालो उवनंदस्स, तेण उवर्णदेण संदिहं देहि भिक्खं, तत्थ न ताव वेला, ताहे सीअलकूरो णीणिओ, सो तं णेच्छइ, 5 हारिभद्रीपच्छा सा तेणवि भण्णति-दासी! एयस्स उवरि छुभसुत्ति, तीए छूढो, अपत्तिएण भणति-जइ मज्झ धम्मायरिअरस
का यवृत्तिः
साविभागः१ अस्थि तवो तेए वा एयरस घर डग्झउ, तरथ अहासण्णिहितेहिं वाणमंतरेहिं मा भगवतो अलियं भवउत्ति तेण तं दही घरं । ततो सामी चंपं गओ, तत्थ वासावासं ठाइ, तत्थ दोमासिएण खमणेण खमइ, विचित्तं च तवोकम्म, ठाणादीए 8 पडिमं ठाइ, ठाणुकडगो एवमादीणि करेइ, एस ततिओ वासारत्तो।
कालाऍ सुण्णगारे सीहो विजुमई गोहिदासी य । खंदो दन्तिलियाए पत्तालग सुण्णगारंमि ॥ ४७६ ॥ पदानि-कालायां शून्यागारे सिंहः विद्युन्मती गोष्ठीदासी च स्कन्दः दन्तिलिकया पात्रालके शुन्यागारे । अक्षरगमनिका | क्रियाऽध्याहारतः स्वधिया कार्या । पदार्थः कथानकादवसेयः, तच्चेदम्-ततो चरिमं दोमासियपारणयं बाहिं पारेत्ता कालायं नाम सणिवेसं गओ गोसालेण सम, तत्थ भगवं सुण्णघरे पडिमं ठिओ, गोसालोऽवि तस्स दारपहे ठिओ,
१ गोशाल उपनन्दस्व, तेनोपनन्देन संविष्टम्-देहि भिक्षा, तत्र न तावडेला, तदा शीतलकुरो नीतः, स तं नेच्छति, पश्चात् सा तेनापि भावते-दालि! |एतस्योपरि क्षिति, तथा क्षिसः, अप्रीया भणति-पदि मम धर्माचार्यख अस्ति तपसोजो वा एतस्य गृहं दद्यतां, तब वधासनिहितवनिमन्तरेः मा भग
॥२०१॥ वान् अकीको भवरिवति तैस्तद् दग्धं गृहं । ततः स्वामी चम्पां गतः, तत्र वर्षावासं तिपति, तत्र दिमासक्षपणेन तपस्थति, विचित्रं च तपःकर्म, स्थानादिना प्रतिमा (कायोत्सर्ग) करोति, स्थानमुत्कटुकः एवमादीनि करोति, एष तृतीयो वरात्रः । २ ततश्चम द्विमासिकपारण बदिष्कृत्वा काला नाम | सजियेशं गतः गोशालेन समं, तत्र भगवान शून्यगृहे प्रतिमा स्थितः, गोकालोऽपि तस्य द्वारपये स्थितः.
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~412~