________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन -], मूलं [-/गाथा-], नियुक्ति: [४७३], भाष्यं [११४...]
COCACADASREAST
भणति-एस थाली भजिहिति, तो पयत्तेण सारक्खह, ताहे पयत्तं करेंति-वंसविदलेहिं सा बद्धा थाली, तेहिं अतीव बहुला तंदुला छूढा, सा फुट्टा, पच्छा गोवालाणं जेणं जं करुलं आसाइयं सो तत्थ पजिमिओ, तेण न लद्धं, ताहे | सुडतरं नियतिं गेहइ । अमुमेवार्थ कथानकोक्तमुपसंजिहीर्घराह-- कुल्लाग घहुल पायस दिब्बा गोसाल दहु पयज्जा। बाहिं मुवण्णखलए पायसथाली नियइगहणं ॥ ४७४ ॥
पदानि कोल्लाकः बहुलः पायसं दिव्यानि गोशालः दृष्ट्वा प्रव्रज्या बहिः सुवर्णखलात् पायसस्थाली नियतेनेहर्ण च।। पदार्थ उक्त एव ।
बभणगामे नंदोवनंद उवर्णद तेय पञ्चद्धे । चंपा दुमासखमणे वासापास मुणी खमह ॥ ४७५ ॥ पदानि-श्राह्मणग्रामे नन्दोपनन्दी उपनन्दः तेजः प्रत्यर्धे चम्पा द्विमासक्षपणे वर्षावास मुनिःक्षपयतीति । अस्याः पदार्थः कथानकादवसेयः, तच्चेदम् ततो सामी बंभणगामंगतो, तत्थ नंदो उवणंदोय भायरो, गामस्स दो पाडगा, एक्को नन्दस्स बितिओ उवणंदस्स, ततो सामी नंदस्स पाडगं पविठ्ठो नंदघरं च, तत्थ दोसीणेणं पडिलाभिओ नंदेण
भणसि-एषा स्थाली भक्ष्यति ततः प्रयत्नेन संरक्षत, तदा प्रयतं कुर्वन्ति, बंशविदलः सा बड़ा स्थाली, तैरतीय बद्दबस्सन्दुलाः क्षिप्ताः, सा स्फुटिता, पसात् गोपालानां येन यरकपालमासादितं स तत्र प्रजिमितः, तेन न लब्धं, तदा सुष्टुतरं नियति गृहाति। ततः स्वामी ब्राह्मणप्रामं गतः, तत्र नन्द उपनन्दा भातरी, ग्रामस्य द्वौ पाटको, एको नन्दस्य द्वितीय अपनन्दस्य, ततः स्वामी नन्दस्य पाटकं प्रविष्टः नन्दगृहं च, तत्र पिताजेन प्रतिलम्भितः नन्देन, * खल पायसथाली निषाद गहणं च.प्र.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~411~