________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६८], भाष्यं [११४...]
प्रत
सूत्रांक
आवश्यक-दिजइ, एवं पोसिजंति, सोऽवि सावओ अहमीचउद्दसीसु उववासं करेइ पोत्थयं च वाएइ, तेऽवि तं सोऊण भत्या जाया हारिभद्रीसणिणो य, जदिवसं सावगो न जेमेइ तद्दिवसं तेऽविन जेमंति, तस्स सावगस्स भावो जाओ-जहा इमे भविया
यवृत्तिः ॥१९८॥
विभागः१ जवसंता, अब्भहिओ य नेहो जाओ, ते रुवस्सिणो, तस्स य सायगस्स मित्तो, तत्व भंडीरभणजत्ता, तारिसा नस्थि अ-1 पणस्स बदला, ताहे तेण ते भंडीए जोएत्ता णीआअणापुच्छाए, तत्थ अण्णेण अण्णेणवि समं धावं कारिया, ताहे ते छिन्ना, तेण ते आणे बद्धा, न चरंति न य पाणियं पिवंति, जाहे सबहा नेच्छंति ताहे सो सावओ तेर्सि भत्तं पञ्चक्खाइ, नमु-I7 कारं च देइ, ते कालगया णागकुमारेसु उववण्णा, ओहिं पति, जाव पेच्छंति तित्थगरस्स उवसगं कीरमाणं, ताहे तेहिं चिंतिय-अलाहि ता अण्णेणं, सामि मोएमो, आगया, एगेण णावा गहिया, एगो सुदाढेण समं जुज्झइ, सो महिहिगो, तस्स पुण चवणकालो, इमे य अहुणोववण्णया, सो तेहिं पराइओ, ताहे ते नागकुमारा तित्थगरस्स महिमं करेंति
दीयते, एवं पोप्येते, सोऽपि भावकोशष्टमीचतुर्दश्योरुपवासं करोति पुस्तक व वाचवति, तावपि तत् भुवा भनकी जाती संशिनी च, यदिवसे | श्रावको न जेमति तदिवसे तावपि न जेमतः, तस्य श्रावकस भावो जातः-यथेमौ भन्यायुपशान्ती, अभ्यधिक हो जातःती रूपवन्ती, तस्य च श्वावकस्य मित्र, तन्त्र भण्डीरमणयात्रा, तारशी न सोडन्यस्य बालीपी, तदा तेन भण्डयां योगविरचा भीती मनापृच्छया, तान्येनान्येनापि सम भावनं कारिती, तदा ती छिनी, तेन सावानीय बौन चरतो न च पानीयं पिचता,यदा सर्वथा नेच्छतस्तदा सावकस्तौ भक्तं प्रत्याख्यापयति, नमस्कारं च ददाति, ती काळगती
| ॥१९८॥ नागकुमारेपूत्पनी, भवधि प्रायुजां यावत्पश्यतः तीर्थकरस्योपसमें क्रियमाणं, तदा ताभ्यां चिन्तितम्-अर्क तावदन्येन, स्वामिनं मोचयानः, भागती, एकेन * नत्गृहीता, एका मुद्रेन समं पुण्यते, स महर्षिका, तस पुनभ्यवनकालः, इमो चाधुनोत्पनी, सताभ्यां पराजितः, तदा तौ नागकुमारी तीर्थकरस्य महिमानं कुरुतः
CAX
अनुक्रम
+5
JABERati
Sarwanmorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~406~