________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४६८], भाष्यं [११४...]
|'कंबलसंवलाण उष्पत्ती–महुराए नगरीए जिणदासो वाणियओ सड्डो, सोमदासी साविया, दोऽवि अभिगयाणि परिमाणकडाणि, तेहिं चउपयस्स पञ्चक्खायं, ततो दिवसदेवसि गोरस गिण्हंति, तत्थ य आभीरी गोरसं गहाथ आगया, सा ताए सावियाए भण्णइ-मा तुम अण्णस्थ भमाहि, जत्तिअं आणेसि तत्तिअंगेण्हामि, एवं तासिं संगर्य जायं, इमावि गंधपुडियाइ देइ, इमावि कूइगादि दुद्धं दहियं वा देइ, एवं तासिं दढं सोहियं जायं । अण्णया तासिं गोवाणं विवाहो।
जाओ, ताहे ताणि निमंति, ताणि भणन्ति-अम्हे वाउलाणि ण तरामो गंतु, जं तत्थ उवउज्जति भोयणे कडगभंडादी। हवस्थाणि आभरणाणि धूवपुष्फगंधमलादि वधूवरस्स तं तेहिं दिण्णं, तेहिं अतीव सोभावियं, (५०००) लोगेण य सला-14
हियाणि, तेहिं तुडेहिं दो तिवरिसा गोणपोतलया हसरीरा उवठिया कंबलसंबलत्ति नामेणं, ताणि नेच्छंति, बला बंधि गयाणि,ताहे तेण सावरण चिंतियं-जइ मुचिहिति ताहे लोगो वाहेहित्ति, ता एत्थ चेव अच्छंतु, फासुगचारी किणिऊणं
काबशम्बलयोरुत्पत्तिः --मधुरायां नगर्यो जिनदासो पनिर थावः, सोमदासी श्राविका, अपि अभिगतौ (जीवादिशातारी)कृतपरिमाणी, ताभ्यां चतुष्पदं प्रवाण्यातं, ततो दिवसदैवसिक गोरसं गृहीतः, तत्र चामीरी गोरसं गृहीत्वा आगता, सा तया भाविकया भण्यते-मा स्वमन्यत्र भ्रमी, बाबदामयसि तावहामि, एवं तयोः संगतं जातं, इयमपि गन्धपूटिकादि ददाति, इयमपि फूधिकादि दुग्ध दधि वा ददाति, एवं तपो सोहर जातं ।। अन्पदा तेषां गोपानी विवाहो जातः, तदा तौ निमनपतः, तो भणतः-आवां व्याकुलीन शाकुब मागन्त, यत्तत्रोपयुज्यते भोजने कटाहभाण्डा दिपसाग्याभरणानि भूपपुष्पगन्धमाश्यादि वधूवरयोः सीदंसं, तैरतीच शोभित, लोकेन चडाधिती, ताभ्यां वृष्टाभ्यां द्वौ त्रिी गोपोतो हटवारीरी उपरथापिती कम्बलशम्बकापिति नाना, ती नेच्छतः, पळावा गती, तदा तेन श्रावकेण चिन्तितं-पवि मुच्यते तदा लोको वाइविष्यति इति तद् अत्रैव तिष्ठता, मासुझचारिकीत्वा
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: कंबल-शंबल कथानक
~405~