________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [४६८], भाष्यं [११४...]
CASTOREGAOSAXCC
सत्तं रूवं च गायंति, एवं लोगोऽवि, ततो सामी उत्तिष्णो, तत्थ देवहिं सुरहिगंधोदयवासं पुष्फवासं च वुटुं, तेऽवि पडिगया । अमुमेवार्थमुपसंहरन्नाहसुरहिपुर सिहजत्तो गंगा कोसिअ विऊय खेमिलओ।नाग सुदाढे सीहे कंबलसबला य जिणमहिमा॥४६९॥ महुराए जिणदासो आहीर विवाह गोण उपचासे । भंडीर मित्त अवच्चे भत्ते णागोहि आगमणं ॥ ४७० ॥ | वीरवरस्स भगवओ नावारूढस्स कासि उवसग्गं । मिच्छादिवि परद्धं कंबलसबला समुत्तारे ॥ ४७१॥
पदानि-सुरभिपुरं सिद्धयात्रः गङ्गा कौशिकः विद्वांश्च खेमिलकः नागः सुदंष्ट्रः सिंहः कम्बलसबली च जिनमहिमा, मथुरायां जिनदासः आभीरविवाहः गोः उपवासः भण्डीरः मित्रं अपत्ये भक्तं नागी अवधिः आगमनं वीरवरस्य भगवतः नावमारूढस्य कृतवान् उपसर्ग मिथ्याष्टिः 'परद्धं विक्षिप्तं भगवन्तं कम्बलसबली समुत्तारितवन्तौ । अक्षरगमनिका स्वबुझ्या कार्या । ततो भगवं दगतीराए इरियावहियं पडिकमइ, पत्थिओ ततो, णदीपुलिणे भगवओ पादेसु लक्खणाणि दीसंति महुसिथचिक्खले, तत्थ पूसो नाम सामुहिओ, सो ताणि पासिऊण चिंतेइ-एस चकवट्टी गतो एगागी, वच्चामि णं वागरेमि, तो मम एत्तो भोगा भविस्संति, सेवामिणं कुमारत्तणे, सामीऽवि धूणागस्स सण्णिवेसरस बाहिं पडिमं
CARNCREASE
सर्व रूपं च गायतः, एवं लोकोऽपि, ततः स्याम्पुत्तीर्णः, तत्र देवैः सुरभिगम्धोदकवर्षों पुष्पवर्षा च टा, तावपि प्रतिगती २ ततो भगवान् दकतीरे। इपिथिकी प्रतिकाम्यति, प्रस्थितस्ततः, नदीपुलिने भगवतः पादयोक क्षणानि श्यन्ते मधुसिक्थकर्दमे, तत्र पुष्पो नाम सामुद्रिका, स तानि हटा चिन्ससापति-एष चक्रवर्ती गत एकाकी, प्रजामि संध्याकरोमि, ततः ममामानोगा भविष्यन्ति, सेवेतं कुमारवे, खाम्पपि स्थूणाकस्य सन्निवेशस्य बहिगि प्रतिमा
For PAHATEEPIVanupontv
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~407~