________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६६], भाष्यं [११४...]
आवश्यक-
हारिभद्रीयवृत्तिः
॥१९॥
प्रत
कुहाडो अभिमुहो ठिओ, तत्थ से सिरं दो भाए कर्य, तत्थ मओ तंमि चेव वणसंडे दिट्टीविसो सप्पो जाओ, तेण रोसेण लोभेण य तं रक्खइ वणसंडं,तो ते ताबसा सवे दहा, जे अदहगा ते नट्ठा, सो तिसंझं वणसंडं परियचिऊणं जं सउण- गमवि पासइ तं डहइ, ताहे सामी तेण दिडो, ततो आंसुरुत्तो, ममं न याणसि ?, सूरं णिज्झाइत्ता पच्छा सामि पलोएइ, सो न उज्झइ जहा अण्णे, एवं दो तिण्णि वारा, ताहे गंतूण डसइ, डसित्ता अवक्कमइ-मा मे उवरि पडिहित्ति, तहवि न मरइ, एवं तिणि वारे, ताहे पलोएंतो अच्छति अमरिसेणं, तस्स भगवओ रूवं पेच्छंतस्स ताणि विसभरियाणि अच्छीणि ४ विज्झाइयाणि सामिणो कतिसोम्मयाए, ताहे सामिणा भणिअं-उवसम भो चंडकोसिया, ताहे तस्स ईहापोहमग्गणगवेसणं करेंतस्स जातीसरणं समुप्पण्णं, ताहे तिक्खुत्तो आयाहिणपयाहिणं करेता भत्तं पञ्चक्खाइ मणसा, तित्थगरो जाणइ, ताहे सो बिले तुंडं छोढुं ठिओ, माऽहं रुटो संतो लोग मारेहं, सामी तस्स अणुकंपाए अच्छइ, सामि दहण गोवा
सूत्रांक
-36
अनुक्रम
VI|१९६०
कुठारः अभिमुखः स्थितः, वन्न तस्थ शिरो विभागीकृतं, तन्न मृतस्तम्भिव बनलपटे दृष्टिविपः सो जातः, तेन रोषेण लोभेन च तं रक्षति बनखण्वं, | ततस्ते तापसाः सर्वे दग्धाः, ये अदग्धास्ते नष्टाः, स त्रिसन्ध्यं वनसण्ड परीय यं जन शकुनमपि पश्यति सं दहति तदा स्वामी तेन ए,ततः कुछः, मो न
जानासि!, सूर्य निष्याय पश्चात्स्वामिनं प्रलोकपति, स न दाते यथाऽन्ये, एवं द्वौ श्रीन वारान , तदा गस्वा दधाति, इष्ट्वाऽपकामति-मा ममोपरि पप्तत् इति | तथापि न म्रियते, एवं ग्रीन वारान् , तदा प्रलोकमानस्तिष्ठति अमर्षेण, तख भगवतो रूपं प्रेक्षमाणस्य ते विषभृते अक्षिणी विध्याते स्वामिनः | कान्तिसौम्येन, तदा खामिना भणितम्-उपपाम्य भोः चण्डकौधिक !, तदा तस्य ईहापोहमार्गणगवेषणां कुर्वतः जातिमारणं समुत्पच, तदा विकृषः भाद|क्षिणमदक्षिणं कृत्वा भकं प्रत्याख्याति मनसा, तीर्थंकरो जानाति, तदा सवितु स्थापयित्वा स्थितः, माऽहं रुटः सन् कोकं मीमरम्, स्वामी तसानुकम्पया तिति, स्वामिनं टा.
ब
Jaintain
valanmitraryorg
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~402~