________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६६], भाष्यं [११४...]
CONS
लवच्छवाला अल्लियंति, रुक्खेहिं आवरेत्ता अप्पाणं तस्स सप्पस्स पाहाणे खिवंति, न चलतित्ति अल्लीणो कडेहिं घट्टिओ, तहवि न फंदतित्ति तेहिं लोगस्स सिहं, तो लोगो आगंतूण सामि वंदित्ता तंपि य सप्पं महेइ, अण्णाओ य घयविकिणियाओ तं सप्पं मक्खेंति, फरुर्सिति, सो पिवीलियाहिं गहिओ, तं वेयर्ण अहियासेत्ता अद्धमासस्स मओ सहस्सारे उवपणो । अमुमेवार्थमुपसंहरन्नाहउत्तरवाचालंतरवणसंडे चंडकोसिओ सप्पो । न डहे चिंता सरणं जोइस कोवा हि जाओऽहं ॥ ४६७॥
गमनिका-उत्तरवाचालान्तरवनखण्डे चण्डकौशिकः सर्पः न ददाह चिन्ता स्मरणं ज्योतिष्कः क्रोधाद् अहिर्जातोऽह-18 |मिति, अक्षरगमनिका स्वबुद्ध्या कार्येति ॥ ४६७ ।। अनुक्तार्थ प्रतिपादयन्नाह
उत्तरवायाला नागसेण खीरेण भोयणं दिब्वा । सेयवियाय पएसी पंचरहे निजरायाणो॥ ४६८॥ गमनिका-उत्तरवाचाला नागसेनः क्षीरेण भोजनं दिव्यानि श्वेतम्यां प्रदेशी पश्चरथैः नयका राजानः-नैयका गोत्रतः, प्रदेशे निजा इत्यपरे । शेषो भावार्थः कथानकादवसेयः तच्चेदम्-तओ सामी उत्तरवाचालं गओ, तत्थ
GAON
गोपालवत्सपाला आगच्छन्ति, वृक्षरावार्यात्मानं तस्य सर्पस्व (उपरि) पापाणान् क्षिपन्ति, न चलतीति ईपल्लीना काठपंडितः, तथाऽपि न सन्दत हति तैलोकाय शिष्ट, ततो लोक आगत्य स्वामिनं वन्दित्वा तमपि च सर्प महति,अन्यान घृतविक्राधिकासं सपै म्रक्षयन्ति स्पृशन्ति, स पिपीलिकाभिहीतः। at वेदनामध्यास अधमासेन मृतः सहस्रारे उत्पनः । २ सतः स्वाम्युत्तरवाचालं गतः, तत्र
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~403~