________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६६], भाष्यं [११४...]
नार्य-वियाले आलोहिइत्ति, सो आवस्सए आलोएत्ता उवविटो, खुड्डुओ चिंतेइ-नूणं से विस्सरिय, ताहे सारि, रुहो।
आहणामित्ति उद्धाइओ खुडुगस्स, तत्थ धंभे आवडिओ मओ विराहियसामण्णो जोइसिएसु उववण्णो, ततो चुओ कणग15खले पंचण्हं तावससयाणं कुलवइस्स तावसीए उदरे आयाओ, ताहे दारगो जाओ, तस्थ से कोसिओत्ति नाम कयं, सो
य अतीव तेण सभावेण चंडकोधो, तत्थ अन्नेऽवि अस्थि कोसिया, तस्स चंडकोसिओत्ति नाम कयं, सो कुलवती मओ,
ततो य सो कुलवई जाओ, सो तत्थ वणसंडे मुच्छिओ, तेसिं तावसाण ताणि फलाणि न देइ, ते अलभता गया दिसो8 दिसं, जोऽवि तत्थ गोवालादी एति तंपि हंतुं धाडेइ, तस्स अदूरे सेयंबियानाम नयरी, ततो रायपुत्तेहिं आगंतूर्ण विर
हिए पडिनिवेसेण भग्गो विणासिओ य, तरस गोवालएहिं कहियं, सो कंटियाणं गओ, ताओ छड्डेत्ता परसुहत्थो गओ रोसेण धमधमतो, कुमारेहिं दिवो एंतओ, तं दण पलाया, सोऽवि कुहाडहस्थो पहावेत्ता खड्डे आवडिऊण पडिओ, सो
ज्ञात-विकाले भालोचविष्यतीति, स आवश्यके आलोचवित्वा उपविष्टा, क्षुलकजिन्तयति-नूनमख विस्मृतं, ततः सारितं, रुष्ट भाहम्मीयुद्धावितः क्षुल्लकाय, सन्न स्तम्भे आस्फलितो मृतो विराचितश्रामण्य ज्योतिषकेषु वत्पनः, ततश्युतः कनकवले पज्ञानां तापसशताना कुलपतेः तापस्था पदरे आयातः, तदा दारको जातः, तन्न त कोशिक इति नाम कृतं, सचातीव तेन स्वभावेन पण्डोधा, सन्न अन्धेऽपि सन्ति कोशिकार, सख चण्डकौशिक इति नामति कृतं, स कुलपतिसृतः, ततश्च स कुलपतिआंतः, स तत्र वनखण्डे मूर्छितः, तेभ्यः ताप सेभ्यः तानि फलानि न ददाति, तेऽभमामा गता दिशि विशि, योऽपि तन्त्र गोपालादिक भायाति तमपि हवा धापति, तस्यातूरे वेतम्बीकानामनगरी, ततो राजपुत्रैरागल्य विरहिते प्रतिनिदेशेन भनो विनाशितन्त्र, ती गोपाळकैः कथितं, स कष्टकेम्पो गतः, तस्ववत्वा परशुधलो गतो रोपेण धमधमापमानः, कुमारैर्दष्टः आगच्छन् तं दृष्ट्वा पळाषिताः, सोऽपि कुठारहना प्रधाव्य गर्ने आपत्य पतितः, स
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~ 401~