________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६५], भाष्यं [११४...]
आवश्यक-
हारिभद्रीविभागः१
यवृत्तिः
॥१९५॥
कई-सहसागारेणं, केई-वरं सिरसाणं वत्थपत्तं सुलभं भविस्सइ, तं च तेण धिज्जाइएण गहिरं, तुण्णागस्स उवणी, सयसहस्समोठं जाय, एकेकस्स पण्णासं सहस्साणि जायाणि । अमुमेवार्थमभिधित्सुराह
तइअमवचं भजा कहिही नाहं तओ पिउवयंसो । दाहिणवायालसुवण्णवालुगाकंटए वत्थं ॥ ४६६ ॥
पदानि-तृतीयमवाच्य भार्या कथयिष्यति । ततः पितुर्वयस्यस्तु दक्षिणवाचालसुवर्णवालुकाकण्टके वस्त्रं, क्रियाऽध्या| हारतोऽक्षरगमनिका स्वबुद्ध्या कार्येति । ताहे सामी वच्चइ उत्तरवाचालं, तत्व अंतरा कणगखलं नाम आसमपयं, तत्थ दो पंथा-उज्जुगो को य, जो सो उजुओ सो कणगखलंमग्मेण वच्चइ, बंको परिहरंतो, सामी उज्जुगेण पहाविओ, तत्थ गोवालेहिं वारिओ, एत्थ दिविविसो सप्पो, मा एएण वच्चह, सामी जाणति-जहेसो भविओ संबुझिहिति, तओ गतो जक्खघरमंडवियाए पडिमं ठिओ । सो पुण को पुवभवे आसी, खमगो, पारणए गओ वासिगभत्तस्स, तेण मंडुक्कलिया विराहिआ, खुड्डएण परिचोइओ, ताहे सो भणति-किं इमाओऽवि मए मारिआओ लोथमारिआओ दरिसेइ, ताहे खुड्डएण
-१
केचित्-सहसाकारेण, केचित्-पर शिष्याणां वनपा सुकभं भविष्यति तच तेन धिरजाती येन गृहीतं, तुधाकस्य अपनीतं, शतसहस्त्रमूल्यं जातं, | एकैकस्य पञ्चाशत् सहनाणि जातानि । २ तदा स्वामी ब्रजति उत्तरवाचार्क, सत्रान्तरा कनकखलनामाश्रमपदं तत्र बी पम्थानी-कर्वकन, योऽसौ कलः स | कनकवलमध्येन बजाति, वफः परिदरन्, स्वामी मखना प्रभावितः, तत्र गोपावारितः, अत्र रष्टिविषः सपा, मतेन माजीः, खामी जानाति-यथैष भम्पः ।
|संभोत्यत इति, ततो गतो यक्षगृहमण्डपिकायां प्रतिमा स्थितः । स पुनः कः पूषभये आसीत् , क्षपकः, पारणके गतः पर्युषितभक्ताव, वेन मण्डूकी विराद्धा, लालन परिचोदितः, सदा स भणति-किमिमा अपि मया मारताः लोकमारिता दर्शयति, सदा चखकेन.
॥१९५॥
JAMEairathe
N
amibrary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~400~