________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [४६४], भाष्यं [११२]
भीमहहास हत्थी पिसाय नागे य वेदणा सत्त । सिरकपणनासदन्ते नहऽच्छी पट्ठीय सत्तमिआ॥११२ ।। (मू०भा०) तालपिसायं १ दो कोइला य ३ दामदुगमेव ४ गोवरगं ५। सर ६ सागर ७ सूरं ८ ते ९ मन्दर १० सुविणुप्पले चेव ॥ ११३ ॥ (मू०भा०) मोहे१यमाण २ पवयण ३ धम्मे ४ संघे५य देवलोए ६य।
संसारंणाण ८ जसे ९ धम्म परिसाएँ मजमि ॥ ११४ ॥ (मू० भा०) व्याख्या-भीमाट्टहासः हस्ती पिशाचो नागश्च वेदनाः सप्त शिरःकर्णनासादन्तनखाक्षि पृष्ठौ च सप्तमी, एतयन्त-1 दरेण कृतं । तालपिशाचं द्वौ कोकिलौ च दामद्वयमेव गोवर्ग सरः सागर सूर्य अत्रं मन्दरं 'सुविणुप्पले चेवत्ति' एतान्ह
स्वमान् दृष्टवान् , उत्पलश्य फलं कथितवान् इति । तच्चेदम्-मोहं च ध्यानं प्रवचन धर्मः सहश्च 'देवलोकश्च देवज-IN निश्चेत्यर्थः, संसारं ज्ञानं यशः धर्म पर्षदो मध्ये, मोहं च निराकरिष्यसीत्यादिक्रियायोगः स्वबुक्या कायें॥
मोरागसण्णिवेसे बाहिं सिद्धस्थ तीतमाईणि । साहह जणस्स अच्छंद पओसो छेअणे सको ॥१॥
अर्थोऽस्याः कथानकोक्त एव वेदितव्य इति । इयं गाधा सर्वपुस्तकेषु नास्ति, सोपयोगा च । कथानकशेषम्-तओ सिद्धत्थो तस्स पओसमावण्णो तं लोग भणति-एस चोरो, कस्स गेण चोरियंति भणह, अत्थेत्थ वौरघोसो णाम
ततः सिद्धार्थः तस्मिन् प्रदेषमापनस्तं लोक भणति-एष चौरः, कस्थानेन चोरितं इति मग, अस्त्यत्र वीरघोषो नाम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~397~