________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [४६४], भाष्यं [११४]
आवश्यक
5425
॥१९४||
500-56-4-9-15600-
कम्मकरो!, सो पादेसु पडिओ अहति, अस्थि तुभ अमुककाले दसपलयं वट्टयं णहपुष ?, आम अत्थि, तं एएण हरिय, तं पुण| हारिभद्री कहिं १, एयरस पुरोहडे महिसिंदुरुक्खस्स पुरस्थिमेणं हत्थमित्तं गंतूणं तत्थ खणिउं गेण्हह । ताहे गता, दिहुँ, आगया कल
यवृत्तिः
विभागः१ कलं करेमाणा । अण्णंपि सुणह-अस्थि एत्थं इंदसम्मो नाम गिहवई, ताहे भणति-अस्थि, ताहे सो सयमेव उवडिओ,जहा | अहं, आणवेह, अस्थि तुभ ओरणओ अमुयकालंमि नहिलओ!, स आह-आम अस्थि, सो एएण मारित्ता खइओ, & अद्रियाणि य से बदरीए दक्खिणे पासे उकुरुडियाए नियाणि, गया, दिहाणि, उकिटकलयलं करता आगया, ताहे
भणति-एयं विति। अमुमेवार्थ प्रतिपादयन्नाह नियुक्तिकृत्• तण छेयंगुलि कम्मार वीरघोस महिसिंदु दसपलि। पिइइंदसम्म ऊरण पयरीए दाहिणुकुरुडे ॥ ४६५ ।।
व्याख्या-अच्छन्दकः तृणं जग्राह, छेदः अङ्गुलीनां कृतः खल्विन्द्रेण, 'कम्मार वीरघोसत्ति' कर्मकरो वीरघोषः, तत्सं-IA वन्ध्यनेन 'महिसिंदु दसपलिय' दशपलिकं करोटक गृहीत्वा महिसेन्दुवृक्षाधः स्थापित, एक तावदिदं, द्वितीयं-इन्द्रशर्मण ऊरणकोऽनेन भक्षितः, तदस्थीनि चाद्यापि तिष्ठन्त्येव बदर्या अध दक्षिणोत्कुरुट इतिगाथार्थः ॥४६५॥ ततियं पुण अवच्चं,
कर्मकर, सपाइयोः पतित: महमिति, अस्ति तव अमुककाले दशपलमानं वर्तुलं नष्टपूर्वम् !, ओमति, तदनेन हृतं, तरपुमः १, एतस्य गृहपुरतः D ॥१९४॥ | खजुरीवृक्षस्य पूर्वस्यां सामानं गत्वा तन्न खात्वा गृहीत । तदा गताः, टं, आगताः कळकळं कुर्वन्तः । अन्यदपि शृणुत-अस्त्यत्र इन्द्र शर्मा नाम गृहपतिः, तदा
भणति-अस्ति, तदा स खबमेनोपस्थितः, यथाऽ, माज्ञापयत, अमित तवोर्णायुः अमुककाले नष्टः, स भाइ-भीमति, स एतेन मारपिया खादितः, भस्थीनि |च तख यर्या दक्षिणे पा उत्कुकटके निखातानि, गताः, दृष्टानि, उत्कृष्टकलकलं कुर्वन्त आगताः, तदा भणन्ति-एतद्वितीयम् २ तृतीयं पुनरवाच्यं.
6
AnEained
Haniprayog
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~398~