________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६३], भाष्यं [१११...]
आवश्यक
॥१९॥
552544)
भणइ-एस्थ अच्छंदओ नाम जाणओ,सिद्धत्थो भणति-सो ण किंचि जाणइ, ताहे लोगो गंतुं भणइ-तुम न किंचि जाणसि, हारिभद्रीदेवजओ जाणाइ, सो लोयमझे अप्पाणं ठावेउकामो भणति-एह जामो, जइ मन्झ पुरओ जाणइ तो जाणइ, ताहेयवृत्तिः लोगेण परिवारिओ एइ, भगवओ पुरओ ठिओ तणं गहाय भणति-एयं तणं किं छिंदिहिति नवत्ति, सो चिंतेइ-जइ विभागः१ भणति-न छिजिहि इति ता णं छिंदिस्स, अह भणइ-छिजिहित्ति, तोन छिंदिस्सं, ततो सिद्धस्थेण भणिों-न छिजिहित्ति, सो छिदिउमाढत्तो, सकेण य उवओगो दिण्णो, व पक्खित्तं, अच्छंदगस्स अंगुलीओ दसवि भूमीए पडिआओ, ताहे| लोगेण खिसिओ, सिद्धत्थो य से रुहो । अमुमेवार्थ समासतोऽभिधित्सुराहरोहा य सत्त वेयण थुइ दस सुमिणुप्पलऽद्धमासे य । मोराए सकारं सको अच्छंदए कुविओ॥४६४ ॥
समासव्याख्या-रौद्राश्च सप्त वेदना यक्षेण कृताः, स्तुतिश्च तेनैव कृता, दश स्वप्ना भगवता दृष्टाः, उत्पलः फलं जगाद, 'अद्धमासे यत्ति' अर्धमासमर्धमासं च क्षपणमकापीत् , मोरायां लोकः सत्कारं चकार, शक्रः अग्छन्दके तीर्थकरहीलनात् परिकुपित इत्यक्षरार्थः ॥ इयं नियुक्तिगाथा, एतास्तु मूलभाष्यकारगाथाः
भणति-अब यथारउन्दको नाम ज्ञायका, सिद्धार्थो भणति-सन किचिद जानाति, तदा लोको गत्वा भणति-वं न किञ्चित् जानासि, देवार्यको नानाति, स लोकमध्ये आस्मानं स्थापयितुकामो भणति-एत बामः, यदि मम पुरतो जानाति तदा जानाति, तदा लोकेन परिचारित एति, भगवतः पुरतः | ॥१९॥ स्वितः तृणं गृहीत्वा भणति-एतत् तृणं किं डेस्पते मवेति, स चिन्तयति-बदि भगति-मत्स्यते इति तदेतत् छेत्स्वामि, अथ भणति-हेरखते इति तदान छेत्स्वामि, ततः सिद्धार्थेन भणितम्-न त्स्वतीति, समारब्धः, शक्रेण च उपयोगो दत्तः, वनं प्रक्षिसं, मच्छन्दकस्याख्यो दशापि भूमी पतिताः, तदा लोकेन हीछितः, सिद्धार्थश्च ती मयः ।
4.
Healanmiarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~396~