________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४६३], भाष्यं [१११...]
'तं सीहासणत्यो सदेवमणुआसुराए परिसाए धम्मं पण्णवेहिसित्ति, दामदुर्ग पुण न याणामि, सामी भणति-हे उप्पल ! जण्णं तुम न जाणासि तण्णं अहं दुविहं सागाराणगारिअं धम्मं पण्णवेहामित्ति, ततो उप्पलो वंदित्ता गओ, तत्थ सामी अद्धमासेण खमति । एसो पढमो वासारत्तो ११ ततो सरए निग्गंतूण मोरागं नाम सण्णिवेसं मओ, तत्थ सामी बाहिं उज्जाणे ठिओ, तत्थ मोराए सण्णिवेसे अच्छंदा नाम पासंडत्था, तत्थेगो अच्छंदओ तंमि सण्णिवेसे कौंटलवेंटलेण जीवति, सिद्धत्थओ अ एकलओ दुक्खं अच्छति बहुसंमोइओ पूअं च भगवओ अपिच्छतो, ताहे सो वोर्लेतयं गोवं सद्दावेत्ता भणति-जहिं पधावितो जहिं जिमिओ पंथे य जं दिह, दिछो य एवंगुणविसिहो सुमिणो, तं वागरेइ, सो आउदो गंतुंगामे मित्तपरिचिताणं कहेति, सोहिंगामे य पगासि-एस देवजओ उजाणे तीताणागयवट्टमाणं जाणइ,४ ताहे अण्णोऽवि लोओ आगओ, सबस्स वागरेइ, लोगो आउट्टो महिमं करेइ, लोगेण अविरहिओ अच्छइ, ताहे सो लोगो
तसिंहासनस्थः सदेवमनुज्ञासुरायाँ पर्पदि धर्म प्रज्ञापयिष्यसि इति, दामविक पुनर्न जानामि, स्वामी भणति-हे उत्पल ! यत् वं न जानीषे तदई विविध सागरिकानगारिकं धर्म प्रशापयिष्यामीति, तत उत्पलो बन्दित्वा यतः, तत्र स्वामी अर्धमासेन क्षपयति । एष प्रथमो वर्षाराबः । ततः शरदि | निर्गत्य मोराक नाम सनिवेशं गतः, तत्र स्वामी पहिरवाने स्थितः, तत्र मोराके सनिवेशे यथाश्छन्दा नाम पापण्डस्थाः, तत्रैकः यथाछन्तकः तस्मिन् सनिवेश
कार्मणवशीकरणादिना जीवति, सिद्धार्यकश्च एकाकी दुःखं तिष्ठति बहुसंमुदितः पूजां च भगवतः अपश्यन् , तदा स प्रजन्तं गोपं शब्दयित्वा भणति-यत्र गतः सायन जिमितः पथि च यदृष्ट, उष्टावंगुणविशिष्टः स्वमः, तयाकरोति, स आवजितो ग्रामे गत्वा मित्रपरिचितेभ्यः कथयति, सर्वनामे च प्रकाशितं-एप देवार्य |
ज्याने अतीतानागतवर्तमानं जानाति, तदा अन्योऽपि कोक आगतः, (तममा अपि) सर्वी व्याकरोति, लोक आवणितो महिमानं करोति, लोकेना[विरहितः तिष्ठति, तदा स लोको
JMERTIME
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~395