________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६३], भाष्यं [१११...]
आवश्यक ॥१९॥
SLCOME
सागरो अ मे निस्थिण्णोत्ति, सूरो अ पइण्णरस्सीमंडलो उग्गमंतो, अंतेहि य मे माणुसुत्तरो वेढिओत्ति, मंदरं चारूदो- हारिभद्रीमित्ति । लोगो पभाए आगओ, उप्पलो अ, इन्दसम्मो अ, ते अ अञ्चणि दिवगंधचुण्णपुष्फवासं च पासंति, भट्टारगायवृत्ति च अक्खयसबंर्ग, ताहे सो लोगो सबो सामिस्स उक्किट्ठसिंहणायं करेंतो पाएमु पडिओ भणति-जहा देवजएणं देवो विभागः१ उबसामिओ, महिमं पगओ, उप्पलोऽवि सामि दडे बंदिअ भणियाइओ-सामी! तुन्भेहिं अंतिमरातीए दस सुमिणा दिला,
तेसिम फलंति-जो तालपिसाओ हओ तमचिरेण मोहणिजं उम्मूलेहिसि, जो अ सेअसउणो तं सुकम्झाणं काहिसि, जो|3|| दाविचित्तो कोइलो तं दुवालसंग पण्णवेहिसि, गोवग्गफलं च ते चउबिहो समणसमणीसावगसाविगासंघो भविस्सइ, पउम-1
सरा चउबिहदेवसंघाओ भविस्सइ, जं च सागरं तिण्णो तं संसारमुत्तारिहिसि, जो अ सूरो तमचिरा केवलनाणं ते उप्प-| |जिहित्ति, जंचतेहिं माणुसुत्तरो वेदिओ तं ते निम्मलो जसकीतिपयावो सयलतिहुअणे भविस्सइत्ति, जंच मंदरमारूढोऽसि
सागर मया निस्तीर्ण इति, सूर्यश्च प्रकीर्णरश्मिमण्डल उद्गच्छन् , अप्रैश मया मानुषोत्तरो वेष्टित इति, मन्दर चारूदोऽसीति । लोकः प्रभाते आगतः, उत्पा , इन्वयर्मा च, ते चार्गनिका दियगम्पपूर्णपुष्पवर्ष च पश्यन्ति, भट्टारकं चाक्षतसां तदा स लोका सर्वः स्वामिनः कृष्टं सिंहनादं कुर्वन् पादयोः । पतितो भणति-यथा-देवार्वेण देव उपशमिता, महिमानं प्रगतः, उत्पलोऽपि स्वामिनं दृष्ट्वा वन्दित्वा भणितवान्-स्वामिन् ! स्वया भम्हारानी दश स्वमा दृष्टाः, नेपामिद फल मिति-यस्तालपिशाचो सातदपिरेण मोहनीयमन्मळयिष्यसि. या श्वेतशकुनः तत् पश्यानं करियसि, यो विचिका कोकिला खत द्वादशाही प्रज्ञापयिष्यसि, गोवर्गफलं च तव चतुर्विधः श्रमणश्रमणीश्रावकश्राविकासङ्घः भविष्यसि, पानसरसः चतुर्विधदेवसंघातो भविष्यति, यच्च सागरस्तीर्णतत्
४ ॥१९२॥ | संसारमुत्तरिष्यसि, यत्र सूर्यस्तत् अचिरान केवलज्ञानं ते वत्परसयत इति, यच्चान्नैमानुषोत्तरो देष्टितस्तते निर्मला यशःकीर्तिप्रतापत्रिभुवने सकले भविष्यतीति, बच मन्दरमारूढोऽसि.
456
T
44
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~394