________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६३], भाष्यं [१११...]
प्रत सूत्रांक
एतेहिंपि जाहे न तरति खोभेउ ताहे सत्तविहं वेदणं उदीरेइ, तंजहा-सीसवेयणं कण्ण अच्छि नासा दंत नह पद्विवेदणं च एकेका वेअणा समत्था पागतस्स जीवितं संकामेऊ, किं पुण सत्तवि समेताओ उज्जलाओ, अहियासेति, ताहे सो देवो। जाहे न तरति चालेडं वा खोभेउं वा, ताहे परितंतो पायवडितो खामेति, खमह भट्टारगत्ति । ताहे सिद्धत्थो उद्धाइओ भणति-हभो सूलपाणी! अपस्थिअपत्थिआ न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थयर, जइ एयं सको जाणइ तो ते निविसयं करेइ, ताहे सो भीओ दुगुणं खामेइ, सिद्धत्थो से धम्मं कहेइ, तत्थ उवसंतो महिमं करेइ सामिस्स, तत्थ लोगो| चिंतेइ-सो तं देवजयं मारित्ता इदाणिं कीलइ, तत्थ सामी देसूणे चत्तारि जामे अतीव परियाविओ पहायकाले मुहुत्त
मत्तं निद्दापमादं गओ, तत्थ इमे दस महासुमिणे पासित्ता पडिबुद्धो, तंजहा-तालपिसाओ हओ, सेअसजणो चित्तको |इलो अ दोऽवि एते पजुवासंता दिहा, दामदुगं च सुरहिकुसुममयं, गोवग्गो अपज्जुवासेतो, पउमसरो विबुद्धपंकओ,।
एतैरपि यदा न शक्नोति क्षोभवितुं तदा सप्तविधा वेदनामुदीरयते, सयथा-शीर्षवेदनां कर्ण अक्षि नासा दन्त नस० प्रतिवेदनी च, एकका। | वेदना समधा प्राकृतस्य जीवितं संक्रमितुं, किं पुनः सप्तापि समेता अश्वला, अध्याते, तदा स देवो यदा न शक्नोति चालयितुं वा क्षोभाषितुं वा तदा | परिश्रान्तः पादपतितः क्षमयति-क्षमस्व महारकेति । तदा सिद्धार्थ उद्भावितो भणति-इंदो शूलपाणे!, अप्रार्थितपार्थक! न जानासि सिद्धार्थराजपुत्रं भगवन्तं तीर्थकर, यवेतत् शको जानाति तदा त्या निर्विषयं करोति, तदास भीतो द्विगुणं क्षमपति, सिद्धार्थः तम धर्म कधपति, सत्रोपशाम्तो महिमानं करोति IN स्वामिना, तत्र लोकश्चिन्तयति-सतं देवाय मारयित्वेदानी कीदति, तन्त्र स्वामी देशोनान् चतुरो यामान् अतीप परितापितः प्रभातकाले मुह मात्र निद्राप्रमादं गतः, तत्रेमान् दश महास्वमान् वा प्रतिबुद्धः, तद्यथा-ताल पिशाचो हतः, तशकुनः चित्रकोकिळा हावपि एतौ पर्युपासमानौ दृष्टी, दामहिक च सुरभिकुसुममयं, गोवर्गश्च पर्युपासमानः, पनतरः विबुद्धपार्ज.
अनुक्रम
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~393