________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -], मूलं [-/गाथा-], नियुक्ति: [४६१], भाष्यं [१११...]
हारिभद्रीयवृत्ति। विभागः१
आवश्यक-हापुंजं काऊण उवरि देवउलं करेह, सूलपाणिं च तत्थ जक्खं बलिवई च एगपासे ठवेह, अण्णे भणति-तं वइल्लरूवं करेह,
दितस्स य हेढा ताणि से अद्विआणि निहणह, तेहिं अचिरेण कयं, तत्थ इंदसम्मो नाम पडियरगो कओ। ताहे लोगो ॥१९०॥
पंथिगादि पेच्छइ पंडरहिअगामं देवउलं च ताहे पुच्छंति अण्णे-कयराओ गामाओ आगता जाह वत्ति, ताहे भणति- जत्थ ताणि अद्वियाणि, एवं अद्विअगामो जाओ। तत्थ पुण वाणमंतरघरे जो रतिं परिवसति सो तेण सूलपाणिणा जक्खेण वाहेत्ता पच्छा रतिं मारिजइ, ताहे तत्थ दिवसं लोगो अच्छति, पच्छा अण्णत्थ गच्छति, इंदसम्मोऽवि धूपं दीवगं च दाउं दिवसओ जाति। इतो य तत्थ सामी आगतो, तिजंतगामपासाओ, तत्थ य सबो लोगो एगत्थ पिंडिओ अच्छइ, सामिणा देवकुलिगो अणुण्णविओ, सो भणति-गामो जाणति, सामिणा गामो मिलिओ चेवाणुण्णविओ, गामो भणति-एत्थ न सका वसिर्ज, सामी भणइ-नवरं तुम्हे अणुजाणह, ते भणंति-ठाह, तत्थेकेको वसहिं देइ, सामीणेच्छति,
पुजं कृत्वा उपरि देवकुलं कुरुत, शूलपाणि च तत्र यक्षं वाली वर्दै कपार्थे स्थापयत्त, अन्ये भणन्ति-तं वलीवर्वरूपं कुरुत, तस्थाधतात तानि तखाखीनि निहत, रचिरात् कृतं. नवशर्मा नाम प्रतिचरका क्रतः । तदा लोका पान्थादि पश्यति, पाणराषिकमाम देवकुलं च तदा पृच्छन्ति मन्ये. कतरस्मात् प्रामावागताः । यात वेति, तदा भणन्ति-पत्र तानि अस्थीनि, एवमस्थिकामो जातः । तत्र पुनर्पन्तरगृहे यो रात्री परिवसति स तेन शूलपागिना यक्षेण वाहयित्वा पश्चात् रात्री मार्यते, ततस्तत्र दिवसं (बावन ) लोकतिष्ठति, पश्चात् अम्पन्न गच्छति, इन्दशर्मापि रूपं दीपकं च दवा विवसे । याति । इतत्र तत्र स्वामी भागतः, द्वितीयान्तमामपार्धात्, तत्रच सों लोक एकत्र पिण्डितस्तिष्ठति, सामिना देवकुलिकोऽनुज्ञापितः, स भगति-ग्रामो जानाति, स्वामिना प्रामो मिलित एवानुशाषिता, प्रामो भणति-अत्र न शक्का वसित, खामी भणति-परं यूपमनुजानीत, ते भणन्ति-तिशत, सकको वसति दिने, स्वामी नेच्छति
॥१९॥
JanEaiahin
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~390