________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६१], भाष्यं [१११...]
विद्धमाणओ य लोगो तेणंतेण पाणितणं च वहति, न य तस्स कोइवि देइ, सो गोणो तस्स पओसमावण्णो, अकाम
तण्हाछुहाए य मरिऊणं तत्थेव गामे अग्गुजाणे सूलपाणीजक्लो उप्पण्णो, उवउत्तोपासति तं बलीवद्दसरीरं, साहे रुसिओ मारिं विउपति, सो गामो मरिउमारद्धो, ततो अद्दण्णा कोउगसयाणि करेंति, तहवि ण हाति, ताहे भिष्णो गामो अण्णगामेसु संकेतो, तत्वाविन मुंचति, ताहे तेसिं चिंता जाता-अम्हेहिं तत्थ न नज्जइ-कोऽवि देवो वा दाणवो वा विराहिओ, तम्हा तहिं चेव बच्चामो, आगया समाणा नगरदेवयाए विउलं असणं पाणं खाइम साइमं उपक्खडावेंति, बलिउवहारे करता समंतओ उडमुहा सरणं सरणंति, जं अम्हेहिं सम्मं न चेहि तस्स खमह, ताहे अंतलिक्खपडिवण्णो सो देवो भणति-तुम्हे दुरप्पा निरणुकंपा, तेणतेण य एह जाह य, तस्स गोणस तर्ण वा पाणिअंधान दिण्णं, अतो नस्थि भेमोक्खो, ततो व्हाया पुप्फबलिहत्थगया भणंति-दिवो कोवो पसादमिच्छामो, ताहे भणति-एताणि माणुसअछिआणि
वर्धमान लोक तेन मार्गेण पानीयं तृणं च पति, न च तमै कश्चिदपि ववाति, सगौलव प्रद्वेषमापनः, अकामतृषा क्षुधा च मृत्मा तीच यामे अनोबाने (मायुधाने)शूलपाणिर्यक्ष बत्पनः, उपयुक्तः पश्यति तत् बलीधईशरीर, तदा रुष्टो मारि विकुर्वतिस प्रामो म मारब्धः, ततोऽतिमुपगताः कौतुकशतानि कुर्वन्ति, तथापि न तिष्ठति (म चिरमति), बदा भिनो प्रामः अन्यप्रामेषु संक्रान्तः, तत्रापि न मुञ्चति, तदा तेषां चिन्ता जाता, अस्माभिसत्र न ज्ञायतेकोऽपि देवो वा दानयो वा विरावा, तस्मात् तत्रैव बजामः, भागताः सन्तः मगरदेवतायै विपुलमशनं पानं खाणं खायं उपस्कुर्वन्ति, बल्युपहारान् कुर्वन्तः समन्तत मुखाः शरणं शरणमिति, बदमाभिः सम्पम् न चेष्टितं तत् क्षमस्व, तदा अन्तरिक्ष प्रतिपन्नः स देवो भणति-यूर्य दुरात्मानो निरनुकम्पाः, तेन मार्गगव आगच्छत यात च, तम गये तृणं वा पानीयं वा न दत्तं, तो नाति भवतां मोक्षः, ततः, खाताः हस्तगतपुष्पवालिकाः भणन्ति-re: कोपः प्रसाइमिच्छामः, तदा भणति-एतानि मानुपास्थीनि
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~389~