________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६१], भाष्यं [१११...]
आवश्यक-
व तावहारिभद्री
॥१८९॥
प्रत
तस्स कुलवइस्स साहेति जहा एस एताणि न णिवारेति, ताहे सो कुलवती अणुसासति, भणति-कुमारवर! सउणीवि ताव | |अप्पणिअं रक्खंति, तुमं वारेज्जासि, सप्पिवासं भणति ।ताहे सामी अधियत्तोग्गहोत्तिकाउं निग्गओ, इमे य तेण पंच | यवृत्ति | अभिग्गहा गहीआ, तंजहा-अचियत्तोग्गहे न वसिय १ निच्चं वोसहकाएण २ मोणेणं ३ पाणीसु भोत्तवं ४ गिहत्थो नाविभागः१ वंदियघो नऽभुढेतबो ५, पते पंच अभिम्गहा । तत्थ भगवं अद्धमासं अच्छित्ता तओ पच्छा अहितगार्म गतो । तस्स पुण| अडिअगामस्स पढम वद्धमाणगं नाम आसी, सो य किह अछियग्गामो जाओ,धणदेवो नाम बाणिअओ पंचहिं धुरसरहिं| गणिमधरिममेजस्स भरिपहिं तेणंतेण आगओ, तस्स समीवे य वेगवती नाम नदी, तं सगडाणि उत्तरंति, तस्स एगो बइलो। | सो मूलधुरे जुप्पति, तावच्चएण ताओ गड्डिओ उत्तीण्णाओ, पच्छा सो पडिओ छिन्नो, सो वाणिअओ तस्स तणपाणि पुरओ छडेऊण तं अवहाय गओ। सोऽवि तत्थ वालुगाए जेठ्ठामूलमासे अतीव उण्हेण तण्हाए छुहाए य परिताविजइ,
सूत्रांक
अनुक्रम
तमै कुलपतये कथयन्ति-पधा एष एता न निवारयति, तदा स कुलपतिरनुशालि, भणति-कुमारवर शकुनिरपि तावदात्मीयं नीदं रक्षति,बंधारयः, | सपिपास भणति । तदा खामी मप्रीतिकावग्रह इतिकृया निर्गतः, इमे च तेन पब अभिमहा गृहीताः, तबधा-अमीतिकावप्रहेन वसनीय, नित्यं म्युरसृष्टकायेन, मौनेन, पाग्योभीकम्प, गृहस्थो न वन्दयितव्यः, नाभ्युत्थासम्पः, पते पञ्च अभिप्रहाः । तत्र भगवान् अर्धमासं स्थित्वा ततः पश्चात् अस्थिकामं गतः, तस्य | पुनरस्थिकग्रामस्य प्रथम वर्षमानक नामासीत्, स च कथमस्थिकग्रामो जातः, धनदेवो नाम वणिक् पञ्चभिर्धशतैः धिमधरिममे तैखेन मार्गेज आगतः, तस्य समीपे च वेगवती नाम नदी, तां शकटानि उत्तरन्ति, तस्य एको बलीवर्दः समूलधुरि योग्यते, तदीयेन (पीण) तामन्य उत्तीर्णाः, पचास्स छिनः पतितः, [स वणिक् तख तृणपानीयं पुस्तस्वक्त्वा तं अपहाय गतः । सोऽपि तत्र वालुकायां ज्येष्ठामूलमासे अतीवोषणेन तृपया क्षुधा च परिताप्यते. * रकुवंति प्र..
१८९॥
JAMERIMARom
1
ciaroo
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~388~