________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६१], भाष्यं [१११...]
(४०)
प्रत सूत्रांक
RANSKRICA
च गोपं 'वागरेइ देविंदो' त्ति भगवन्तमभिवन्ध 'व्याकरोति' अभिधत्ते देवेन्द्रो-भगवन् ! तवाहं द्वादश वर्षाणि वैयावृत्त्य हैकरोमीत्यादि, 'वागरिंसु' या पाठान्तरं,व्याकृतवानिति भावार्थः, सिद्धार्थ वा तत्कालप्राप्तं व्याकृतवान् देवेन्द्रः-भगवान्
खया न मोक्तव्य इत्यादि । गते देवराजे भगवतोऽपि कोल्लाकसन्निवेशे बहुलो नाम ब्राह्मणः 'षष्ठस्य' तपोविशेषस्य पारणके, किम् ?, 'पयस' इति पायस समुपनीतवान्, 'वसुधारे'ति तद्गृहे वसुधारा पतितेति गाथाक्षरार्थः॥ कथानकम्-तओ। सामी विहरमाणो गओ मोरागं सन्निवेसं, तत्थ मोराए दुइजता नाम पासंडिगिहत्था, तेर्सि तत्थ आवासो, तेसिं च कुलवती भगवओ पिउमित्तो, ताहे सो सामिस्स सागएण उवडिओ, ताहे सामिणा पुवपओगेण बाहा पसारिआ, सोA भणति-अस्थि घरा, एत्थ कुमारवर ! अच्छाहि, तत्थ सामी एगराइअं बसित्ता पच्छा गतो, विहरति, तेण य भणियंविवित्ताओ वसहीओ, जइ वासारत्तो कीरइ, आगच्छेजह अणुग्गहीया होजामो । ताहे सामी अङ्क उउबद्धिए मासे | विहरेत्ता वासावासे उवागते तं चेबदुइजतयगाम एति, तत्थेगमि उडवे वासावासं ठिओ । पढमपाउसे य गोरूवाणि चारित्र अलभंताणि जुण्णाणि तणाणि खायंति, ताणि य घराणि उबेल्लेंति, पच्छा ते वारेति, सामी न वारेइ, पच्छा दूइज्जतगा|
ततः स्वामी विहरन् गतो मोराकं सन्निवेश, सत्र मोराके दूइजन्ता (द्वितीयान्ता)नाम पापण्डिनो गृहस्वाः, तेषां तन्त्रावासः, तेषां च कुलपतिः । भगवतः पितुः मित्रम्, तवा स स्वामिनं स्वागतेन उपस्थितः, तदा स्वामिना पूर्वप्रयोगेण बाहुः प्रसारितः, सभणति-सन्ति गृहाणि, अन्न कुमारवर ! तिष्ठ, तब स्वामी एका रानि उपिया पश्चागतः, विहरति, तेन च भप्पितम्-विविक्ता वसतयः, यदि वर्षारानः क्रियते, बागमिष्यः अनुगृहीता अभविष्याम । तदा स्वामी अष्टी तुबद्धान् मासान् विहत्य वर्षावासे उपागते तमेव द्वितीयान्तकग्राममेति, तत्रैकस्मिन् उटजे वर्षावासं स्थितः । प्रथमावृषि च गावः चारिमलभमाना जीणां नि तृणानि सायन्ति, तानि च गृहाणि उद्वेलयन्ति, पश्चासे वारयन्ति, स्वामी न वारयति, पत्रादू द्वितीयान्तकाः.* उवगे प्र०. २ मदे प्र.18
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~387~