________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं 1-1, मूलं -/गाथा-], नियुक्ति: [४६०...], भाष्यं [१११]
आवश्यकासो आगओ । ताहे सको भणइ-भगवं! तुम्भ उवसग्गबहुलं, अहं पारस बरिसाणि तुभ वेयावच्च करेमि, ताहे सामिणा हारिभद्री
भणि-न खलु देविंदा! एयं भूअं वा (भव वा भविस्सं वा) जपणं अरहंता देविदाण वा असुरिंदाण वा निस्साए कडायवृत्तिः ॥१८॥
केवलनाणं उप्पाडेंति, सिद्धिं वा वञ्चंति, अरहंता सरण उहाणबलविरियपुरिसकारपरकमेणं केवलनाणं उप्पाडेति । ताहे विभागः१ सकेण सिद्धत्थो भण्णइ-एस तव नियल्लओ, पुणो य मम वयणं-सामिस्स जो परं मारणंतिअं उवसग्गं करेइ तं वारेजसु, एवमस्तु तेण पडिस्सु, सको पडिगओ, सिद्धत्यो ठिओ। तदिवसं सामिस्स छडपारणयं, तो भगवं विहरमाणो गओ कोलागसण्णिवेसे, तस्थ य भिक्खडा पविहो बहुलमाहणगेह, जेणामेव कुल्लाए सन्निवेसे बहुले माहणे, तेण महुपयसंजुत्तेण परमण्णण पडिलाभिओ, तत्थ पंच दिवाई पाउन्भूयाई । अमुमेवार्थमुपसंहरनाह
गोवनिमित्तं सकस्स आगमो वागरेइ देविंदो । कोल्लाबहुले छहस्स पारणे पयस चसुहारा ॥ ४६१॥ व्याख्या-ताडनायोचतगोपनिमित्तं प्रयुक्तावधेः 'शक्रस्य देवराजस्य, किम् ?, आगमनं आगमः अभवत्, विनिवार्य
स आगतः । तदा शको भणति-भगवन् ! तव नवसर्गबहुलं (श्रामण्यं) अहं द्वादश वर्षाणि तब वैयावृत्यं करोमि, तदा स्वामिना भणितम्-न खलु देवेन्द्र ! एतद्भूत वा ३(भवति वा भविष्यति पा) बद् अन्तः देवेन्द्राणां वा असुरेन्द्राणां चा निश्रया कृत्या केवलज्ञानमुत्पादयन्ति, सिदिया बजन्ति, अन्तः सकेन रवानबलवीर्यपुरुषकारपराक्रमेण केवलज्ञानमुत्पादयन्ति । तदा शरण सिद्धार्थों भव्यते-पुष तव निजकः, पुना मम पचन-स्वामिनः ॥१८८॥ या पर मारणान्तिकमुपसर्ग करोति सं वारयः । तेन प्रतिधुतं, पाकः प्रतिगतः, सिद्धार्थः स्थितः । तदिवस स्वामिना पापारणक, ततो भगवान् विहान गतः कोलाकस निवेशे, तन्त्र च भिक्षा प्रविष्टः पालनाक्षणगृयत्रैव कुल्लाकसनिवेशे बहुलो ब्राह्मणः, तेन मधुपतसंयुक्तेन परमार्जन प्रतिलम्भितः, तना
दिव्यानि प्रादुर्भूतानि.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~386~