________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [१११],
तस्मात् निर्गतः, कर्मारग्रामगमनायेति वाक्यशेषः । तत्र च पथद्वयं-एको जलेन अपरः स्थल्या, तत्र भगवान स्थल्या | गतवान् , गच्छंश्च दिवसे मुहत्तशेपे कारग्राममनुप्राप्त इति गाथार्थः ॥ तत्र प्रतिमया स्थित इति । अत्रान्तरे-तत्थेगो गोषो. सो दिवसं बइल्ले बाहित्ता गामसमीर्य पत्तो, ताहे चिंतेइ-एए गामसमीवे चरंतु, अहंपि ता गावीओ दुहामि.IN सोऽवि ताव अन्तो परिकम्मं करेइ, तेऽवि बइल्ला अडविं चरन्ता पविडा, सो गोवो निग्गओ, ताहे सामि पुच्छइ-कहिं|P बइला?, ताहे सामी तुण्हिको अच्छइ, सो चिंतेइ-एस न याणइ, तो मग्गिउँ पवत्तो सबरतिपि, तेऽवि बइल्ला सुचिरं भमित्ता गामसमीवमागया माणुसं दखूण रोमर्थता अच्छंति, ताहे सो आगओ, ते पेच्छइ तत्थेव निविहे, ताहे आसुरुत्तो । एएण दामएण आहणामि, एएण मम एए हरिआ, पभाए घेत्तूण वञ्चिहामित्ति । ताहे सक्को देवराया चिंतेइ-कि अज सामी पढमदिवसे करेइ?, जाव पेच्छइ गोवं धावंतं, ताहे सो तेण थंभिओ, पच्छा आगओ तं तज्जेति-दुरप्पा!न याणसि सिद्धत्थरायपुत्तो एस पवइओ । एयंमि अंतरे सिद्धत्यो सामिस्स माउसियाउत्तो बालतवोकम्मेणं वाणमन्तरो जाएलओ,
पादाभ्याम् प० २ को गोपः स दिवस बकीवर्दी वाहयित्वा प्रामसमीर्ष प्राप्तः, वदा चिन्तयति-एती प्रामसमीपे परता, अहमपिताबदू गा दोझि, सोऽपि तावदन्तः परिकर्म करोति, तावपि बलीवदौं चरन्तावटवीं प्रविष्टी, स गोपो निर्गतः, तदा स्वामिनं पृच्छति-क वकीक्दौं !, तदा स्वामी तूष्णीकस्तिष्ठति, स चिन्तयति-एष न जानाति, ततः मार्गयितुं प्रवृपः सर्वरात्रिमपि, तावपि बलीवदौं सुचिरं भ्रामवा ग्रामसमीपमागती मानुषं दृष्ट्वा रोमन्धायमानौ तिष्ठतः, तदा स आगतः, तो परवति तत्रैव निविष्टी, सदा कुछ एतेन दाम्नाऽऽइन्मि, एतेन मम एतौ हती, प्रभाते गृहीत्वा प्रजिष्यामीति । तदा शक्रो देवराजचिन्तयति-किमद्य स्वामी प्रथमदिवसे करोति, यावपश्यति गोपं धावन्तं, तदा स तेन खम्भितः, पश्चादायतसं तसंपति-दुरात्मन् ! न जानीपे सिद्धार्थराजपुत्र एप प्रनजितः । एराखिनन्तरे सिद्धार्थः स्वामिनः मातृष्वस्त्रेयः बालतपःकर्मणा वानमन्तरी जातोऽभवत्।
T
JABERDurali
Tangibrary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~385