________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [१०९],
॥१८७॥
GRAOCALCCCCCC
पुच्छिए भणति-सामिणा दिण्णं, तुण्णाओ भणति-तंपि से अर्दू आणेहि, जया पडिहिति भगवओ अंसाओ, ततो अहं हारिभद्रीतण्णामि ताहे लक्खमोलं भविस्सइत्ति तो तुज्झवि अर्द्ध मज्झवि अद्धं, पडिवण्णो ताहे पओलग्गिओ, सेसमुवरियवृत्तिः भणिहामि । अलं प्रसङ्गेन । तस्य भगवतश्चारित्रप्रतिपत्तिसमनन्तरमेव मनःपर्यायज्ञानमुदपादि, सर्वतीर्थकृतां चाय विभागः१ क्रमो, यत आह
तिहि नाणेहि समग्गा तित्थयरा जाव हुँति गिहवासे।।
पडिवणमि चरित्ते चउनाणी जाव छउमत्था ॥११०॥ (भा०) व्याख्या-'त्रिभिमा॑नः' मतिश्रुतावधिभिः संपूर्णाः तीर्थकरणशीलास्तीर्थकरा भवन्तीति योगः। किं सर्वमेव कालम् , नेत्याह-यावद्गृहबासे भवन्तीति वाक्यशेषः । प्रतिपन्ने चारित्रे चतुर्सानिनो, भवन्तीत्यनुवर्तते । कियन्तं कालमित्याहयावत् छद्मस्थाः तावदपि चतुज्ञानिन इति गाथार्थः ॥ एवमसी भगवान् प्रतिपन्नचारित्र: समासादितमनःपर्यवज्ञानो |ज्ञातखण्डादापृच्छय स्वजनान् कारग्राममगमत् । आह च भाष्यकार:बहिआ य णायसंडे आपुच्छित्ताण नायए सब्वे। दिवसे मुहत्तसेसे कुमारगामं समणुपत्तो ॥१११॥ (भा०)। व्याख्या-बहिर्धा च कुण्डपुरात् ज्ञातखण्ड उद्याने, आपृच्छच 'ज्ञातकान्' स्वजनान् 'सर्वान्' यथासन्निहितान्, ISI ॥१८७॥
१ पृष्टे भणति-स्वामिना दत्तं, तुमचायः भणति-तदपि तस्या आनय, बदा पतति भगवतोऽसात् , ततोऽहं क्यामि । तदा लक्षमूल्यं भविष्यतीति, ततस्तवाप्य ममाप्यध, प्रतिपयस्ता प्रावलमः । शेषमुपरिष्टात् भाषिष्यामि.
wajaniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भगवत् महावीरस्य विहार एवं उपसर्गानां वर्णनं
~384~