________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [१०८],
CS
प्रत सूत्रांक
मेव' शीघ्रमेव 'निलुकोत्ति' देशीवचनतो विरतः 'यदा' यस्मिन् काले प्रतिपद्यते चारित्रमिति गाथार्थः ॥ स यथा चारित्रं प्रतिपद्यते तथा प्रतिपिपादयिषुराहकाऊण नमोकारं सिहाणमभिग्गहं तु सोगिण्हे ।सव्वं मे अकरणिनं पावंति चरित्तमारूढो ॥१०९॥(भा०) ___ व्याख्या कृत्वा नमस्कारं सिद्धेभ्यः अभिग्रहमसौ गृह्णाति, किंविशिष्टमित्याह-सर्व 'मे' मम 'अकरणीयं न कर्त्तव्यं, किं तदित्याह-पापमिति, किमित्याह-चारित्रमारूढ इतिकृत्वा, स च भदन्तशब्दरहितं सामायिकमुच्चारयतीति गाथार्थः॥ चारित्रप्रतिपत्तिकाले च स्वभावतो भुवनभूषणस्य भगवतो निर्भूषणस्य सत इन्द्रो देवदूष्यवस्त्रमुपनीतवान् इति । अत्रान्तरे कथानकम्-एंगेण देवदूसेण पचएइ, एतं जाहे अंसे करेइ एत्थंतरा पिउवयंसो धिज्जाइओ उवहिओ, सो अ दाणकाले कहिंपि पवसिओ आसी, आगओ भजाए अंबाडिओ, सामिणा एवं परिचत्तं, तुमं च पुण वणाइ हिंडसि, जाहि जइ इत्यंतरेऽवि लभिजासि । सो भणइ-सामि ! तुन्भेहिं मम न किंचि दिणं, इदाणिपि मे देहि । ताहे सामिणा तस्स। दूसस्स अद्धं दिण्णं, अन्नं मे नस्थि परिचत्तंति । तं तेण तुण्णागस्स उवणी जहा एअस्स दसिआओबंधाहि । कत्तोत्ति
अनुक्रम
एकेन देवदूष्येण प्रनजति, एतद् बदाइंसे करोति, अत्रान्तरे पितृवयम्यो चिजातीयः उपस्थितः, सच दान काले कुत्रापि प्रोपितोऽभवत्, आगतो भार्यया सर्जितः-स्वामिना एवं परित्यक्तं, त्वं च पुनर्वनानि हिन्डसे, याहि यत्रान्तरेऽपि लभेधाः । स भणति-स्वामिन् ! युष्माभिर्मम न किश्चिद, इदानीदमपि मह्यं देहि । तथा स्वामिना तो दूष्यस्था दर्ग, अन्यन्मे नास्ति परित्यक्तमिति । तत्तेन तुजवायायोपनीतं पर्यतस्य दशा वधान । कुत इति
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~383~