________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [१०५],
आवश्यक
॥१८॥
प्रत
सूत्रांक
गमनिका-एवं' उक्तेन विधिना, सह देवमनुष्यासुरैर्वर्त्तत इति सदेवमनुष्यासुरा तया, कयेत्याह-परिषदा परि- हारिभद्री|| वृतो भगवान् अभिस्तूयमानो 'गीर्भि' वाग्भिरित्यर्थः, संप्राप्तः ज्ञातखण्डवनमिति गाथार्थः ।।
| बवृत्तिः उज्जाणं संपत्तो ओरुभइ उत्तमाउ सीआओ। सयमेव कुणइ लोअंसको से पहिच्छए केसे ॥१०६॥ (भा०)18
विभागः१ | गमनिका-उद्यानं संप्राप्तः, 'ओरुहइत्ति अवतरति उत्तमायाः शिबिकायाः, तथा स्वयमेव करोति लोचं, 'शको देवराजा से' तस्य प्रतीच्छति केशानिति, एवं वृत्तानुवादेन ग्रन्थकारवचनत्वात् वर्तमाननिर्देशः सर्वत्र अविरुद्ध एवेति गाथार्थः॥
'जिणवरमणुण्णवित्ता अंजणघणरुयगविमलसंकासा।
केसा खणेण नीआ खीरसरिसनामयं उदहिं ॥ १०७॥ (भा०) गमनिका-शक्रेण-जिनवरमनुज्ञाप्य अञ्जन-प्रसिद्धं घनो-मेघः रुक-दीप्तिः, अञ्जनघनयो रुक् अञ्जनघनरुक् ४ अञ्जनधनरुग्वत् विमलः संकाश:-छायाविशेषो येषां ते तथोच्यन्ते । अथवा अञ्जनघनरुचकविमलानामिव संकाशो
येषामिति समासः 'रुचक: कृष्णमणिविशेष एव, क एते ?-केशाः, किम् ?-क्षणेन नीताः, कम् ?-क्षीरसदृशनामानमुदर्षि' क्षीरोदधिमिति गाथार्थः ॥ अत्रान्तरे च चारित्रं प्रतिपत्नुकामे भगवति सुरासुरमनुजवृन्दसमुद्भवो ध्वनिस्तूर्यनि|नादश्च शक्रादेशाद् विरराम, अमुमेवार्थं प्रतिपादयन्नाह
॥१८६॥ में दिव्यो मणूसघोसो तूरनिनाओ अ सकवयणेणं। खिप्पामेव निलुको जाहे पडिवजई चरित्तं॥१०८॥ (भा०)
गमनिका-'दिव्यो' देवसमुत्थो मनुष्यघोषश्च, चशब्दस्य व्यवहितः संवन्धः, तथा तूर्यनिनादच शक्रवचनेन 'क्षिप्र
अनुक्रम
JAMEar
time
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~382~