________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [१०१],
गमनिका-वनखण्डमिव कुसुमितं पद्मसरो वा यथा शरत्काले शोभते कुसुमभरेण-हेतुभूतेन, 'इय' एवं गगनतलं सुरगणैः शुशुभे इति गाथार्थः ॥ सिद्धत्थवणं च(व)जहा असणवणं सणवणं असोगवणाचूअवर्णव कुसुमिअंइअगयणयलं सुरगणेहिं१०२(भा०)
व्याख्या-सिद्धार्थकवनमिव यथा असनवनं, अशनाः-बीजकाः, सणवनं अशोकवनं चूतवनमिव कुसुमितं, 'इ' एवं गगनतलं सुरगणै रराजेति गाथार्थः॥
अयसिवणं व कुसुमिअं कणिआरवणं व चंपयवणं य ।
तिलयवणं व कुसुमिअं इअ गयणतलं सुरगणेहिं ॥१०३ ॥ (भा०) व्याख्या-अतसीवनमिव कुसुमितं, अतसी-मालवदेशप्रसिद्धा, कर्णिकारवनमिव चम्पकवनमिव तथा तिलकवनमिव IPIकुसुमितं यथा राजते, 'इअ' एवं गगनतलं सुरगणैः क्रियायोगः पूर्ववदिति गाथार्थः॥
वरपडहभेरिझल्लरिदुंदुहिसंखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो ॥१०४॥(भा०)
व्याख्या-घरपटहभेरिझलरिदुन्दुभिशङ्खसहितैस्तूयः करणभूतैः, किम् ?-धरणितले गगनतले 'तूर्यनिनादः' तूर्यनिर्घोषः परमरम्योऽभवदिति गाथार्थः॥ एवं सदेवमणुआसुराएँ परिसाएँ परिवुडो भयवं । अभिथुव्वंतो गिराहिं संपत्तो नायसंडवणं ॥१०५॥ (भा०)
SISAK*S*****
CESS
JABERatindile
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~381~