________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [९८],
Ta Ta
आवश्यक- पुब्धि उक्खित्ता माणुसेहि सा हट्ठरोमकूवेहि। पच्छा वहति सीअं असुरिंदसुरिंदनागिंदा ॥९८॥ (भा०) हारिभद्री
| व्याख्या-'पूर्व प्रथम 'उत्क्षिप्ता' उत्पाटिता, कैः?-मानुपैः, सा शिविका, किंविशिष्टैः?-दृष्टानि रोमकूपानि येषामिति- यवृत्तिः ॥१८५॥ समासः, तैः। पश्चाद्वहन्ति शिविका, के ?-असुरेन्द्रसुरेन्द्रनागेन्द्रा इति गाथार्थः । असुरादिस्वरूपव्यावर्णनायाह
४ विभागः१ चलचवलभूसणधरा सच्छंदविउब्विआभरणधारी। देविंददाणविंदा वहंति सीअंजिणिदस्स ॥ ९९ ॥ (भा०)
गमनिका-चलाश्च ते चपलभूषणधराश्चेति समासः । चलाः-गमनक्रियायोगात् हारादिचपलभूषणधराश्च । स्वच्छन्देन-स्वाभिप्रायेण विकुर्वितानि-देवशक्त्या कृतानि आभरणानि-कुण्डलादीनि धारयितुं शीलं येषामिति समासः । अथवा चलचपलभूषणधरा इत्युक्तं, तानि च भूषणानि किं ते परनिर्मितानि धारयन्ति उत नेति विकल्पसंभवे व्यवच्छेदार्थमाह'स्वच्छन्दविकुर्विताभरणधारिणः',क एते ?-देवेन्द्रा दानवेन्द्राः,किम् ?-वहन्ति शिविका जिनेन्द्रस्येति गाथार्थः। अत्रान्तरेकुसुमाणि पंचवण्णाणि मुयंता दुंदुही पताङता। देवगणा य पहट्ठा समंतओ उकछयं गयणं ॥१०॥(भा०)
। व्याख्या--भगवति शिविकारूढे गच्छति सति नभःस्थलस्थाः कुसुमानि शुक्लादिपञ्चवर्णानि मुश्चन्तः तथा दुदुम्भी-1 Iस्ताडयन्तश्च, के-'देवगणाः' देवसंघाताः, चशब्दस्य प्रासंबन्धो व्यवहितः प्रदर्शित एव, प्रकर्षेण हृष्टाःप्रहृष्टाः, किम् ?
भगवन्तमेव स्तुवन्तीति क्रियाऽध्याहारः । एवं स्तुवद्भिर्देवैः किमित्याह-समन्ततः' सर्वासु दिक्षु सर्व 'उच्छयं गगणं' व्याप्तं गगनमिति गाथार्थः ॥ वणसंडोब्ब कुसुमिओपउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं ।१०१शभाका
SASARACK
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भगवत: दीक्षा (अभिनिष्क्रमण) स्य वर्णनम्
~380