________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-, नियुक्ति: [४६०...], भाष्यं [९६],
4
%AA
व्याख्या-आलइ आविद्धमुच्यते, माला-अनेकसुरकुसुमग्रथिता, मुकुटस्तु प्रसिद्ध एव, माला च मुकुटश्च मालाxiमुकुटी आविडी मालामुकुटौ यस्येति विग्रहः । भास्वरा-छायायुक्ता बोन्दी-तनुः यस्य स तथाविधा, प्रलम्बा वनमाला-151
प्रागभिहिता अन्या वा यस्येति समासः । 'सेययवत्थनियत्थो' ति नियत्थं-परिहितं भण्णइ, निवसितं श्वेतं वस्त्रं येन स निवसितश्वेतवस्त्रः, बन्धानुलोम्यात् निवसितशब्दस्य सूत्रान्ते प्रयोगः, लक्षणतस्तु बहुव्रीही निष्ठान्तं पूर्व निपततीति पूर्व द्रष्टव्यः, श्वेतवस्त्रपरिधान इत्यर्थः। यस्य च मूल्यं शतसहस्रं दीनाराणामिति गाथार्थः। स एवंभूतो भगवान् मार्गशीर्ष-18 बहुलदशम्या हस्तोत्तरानक्षत्रयोगेन 'छट्वेणं भत्तेणं' इत्यादि, पछेन भक्तेन, दिनद्वयमुपोषित इत्यर्थः । अध्यवसानं-अन्तःकरणसव्यपेक्ष विज्ञानं तेन 'सुन्दरेण शोभनेन 'जिनः' पूर्वोक्तः, तथा लेश्याभिर्विशुध्यमानःमनोवाकायपूर्विकाः कृष्णादि-I द्रव्यसंबन्धजनिताः खलु आत्मपरिणामाः लेश्या इति, उक्तं च-"कृष्णादिद्रव्यसाचिव्यात् ,परिणामो य आत्मनः। स्फटिक-13 स्येव तत्रायं, लेश्याशब्दःप्रयुज्यते ॥१॥" ताभिः विशुध्यमानः, किम् ?-आरोहति 'उत्तमा प्रधानां शिबिकामिति गाथार्थः ।।
सीहासणे निसण्णो सकीसाणा य दोहि पासेहिं । वीअंति चामरेहिं मणिकर्णंगविचित्तदंडेहिं ॥१७॥ (भा०) द व्याख्या-तत्र भगवान् सिंहासने निषण्णः शक्रेशानी च देवनाथौ द्वयोः पार्श्वयोः व्यवस्थिती, किम् ?-वीजयतः,
काभ्याम् ?-चामराभ्यां, किंभूताभ्याम् ?-मणिरत्नविचित्रदण्डाभ्यामिति गाथार्थः ॥ एवं भगवति शिविकान्तर्वतिनि |सिंहासनारूढे सति सा शिविका सिद्धार्थोद्याननयनाय उत्क्षिप्ता ॥ कैरित्याह
* यण वृत्ती.
Indiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~379~