________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [१२],
हारिभद्री
आवश्यक ॥१८॥
SCSSCk
त्यर्थः, पष्ठी चतुर्थ्यर्थे द्रष्टव्या। किंभूता सेत्याह-आसक्तानि माल्यदामानि यस्यां सा तथोच्यते, तथा जलजस्थलजदिव्यकुसुमैः, चर्चितेति वाक्यशेषः इति गाथार्थः ॥ शिबिकाप्रमाणदर्शनायाह
यवृत्तिा पंचासह आयामा धणूणि विछिपण पण्णवीसंतु। छत्तीसइमुग्विद्धासीया चंदप्पभा भणिआ ॥९३॥ (भा०)द
विभागः१ __व्याख्या-पश्चाशत् धनूंषि आयामो-दैर्ध्य यस्याः सा पञ्चाशदायामा धषि, विस्तीर्णा पञ्चविंशत्येव, पत्रिंशद्धषि 'उविद्धत्ति' उच्चा, उच्चैस्त्वेन षट्त्रिंशद्धपीति भावार्थः, शिविका चन्द्रप्रभाभिधाना 'भणिता' प्रतिपादिता तीर्थकरगणधरैरिति, अनेन शास्त्रपारतन्त्र्यमाहेति गाथार्थः॥ सीआइ मज्झयारे दिव्वं मणिकणगरयणचिंचइसीहासणं महरिहं सपायचीदं जिणवरस्स ॥१४॥(भा०) | व्याख्या-शिविकाया मध्य एव मध्यकारस्तस्मिन् 'दिव्यं सुरनिर्मितं मणिकनकरत्नखचितं सिंहासनं महाई, तत्र मणयः-चन्द्रकान्ताद्याः कनक-देवकाञ्चनं रत्नानि-मरकतेन्द्रनीलादीनि 'चिंचइ ति देशीवचनतः खचितमित्युच्यते । सिंहप्रधानमासनं सिंहासनं, महान्तं भुवनगुरुमर्हतीति महार्ह, सह पापीठेनेति सपादपीठं, जिनवरस्य, कृतमिति | वाक्य शेषः इति गाथार्थः॥
॥१८॥ आलइअमालमउडो भासुरवोंदी पलंबवणमालो । सेययवत्थनियत्थो जस्स य मोल्लं सपसहस्सं ॥१५॥ उद्वेणं भत्तेणं अज्झवसाणेण सोहणण जिणो । लेसाह विसुझंतो आरुहई उत्तमं सीअं ॥९६ ॥ (भा.)
* सुंदरेण वृत्तौ.
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~378~