________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०...], भाष्यं [८९],
CIRCRACT
मणपरिणामो अकओ अभिनिक्खमणमि जिणवरिंदेणादेवहि य देवीहिँ यसमंतओ उच्छयं गयण।८९॥ (भा०)
गमनिका-मनःपरिणामश्च कृतः 'अभिनिष्क्रमणे' इति अभिनिष्क्रमणविषयो जिनवरेन्द्रेण, तावत् कि संजातमित्याह-देवैर्देवीभिश्च 'समन्ततः' सर्वासु दिक्षु 'उच्छयं गयणं' ति व्याप्तं गगनमिति गाथार्थः॥ भवणवइवाणमंतरजोहसवासी विमाणवासी आधरणियले गयणयले विजुजोओकओ खिप्पं ॥१०॥(भा०) | गमनिका-थैर्देवैः गगनतलं व्याप्तं ते खल्बमी वर्तन्ते-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, ज्योतिःशब्देन इह तदालया एवोच्यन्ते, विमानवासिनश्च । अमीभिरागच्छद्भिः धरणितले गगनतले विद्युतामिवोद्योतो विद्युदुद्योतः कृतः क्षिप्रं शीघ्रमिति गाथार्थः ।। जाव य कुंडग्गामो जाव य देवाण भवणआवासा । देवोह य देवीहिँ य अविरहिअं संचरतेहिं ॥ ९१ ॥ (भा०) | गमनिका-यावत् कुण्डग्रामो यावच्च देवानां भवनावासां अत्रान्तरे धरणितलं गगनतलं च देवैः देवीभिश्च 'अविरहित' ब्याप्तं संचरद्भिरिति गाथार्थः ॥ अत्रान्तरे देवैरेव भगवतः शिविकोपनीता, तामारुह्य भगवान् सिद्धार्थवनमगमत् , अमुमेवार्थ प्रतिपादयति-'चंदप्पभा येत्यादिना'चन्दप्पभा य सीआ उवणीआ जम्मजरणमुक्कस्स।आसत्तमल्लदामा जलयथलयविकुसुमहिं ॥९॥ (भा०) व्याख्या-चन्द्रप्रभा शिबिकेत्यभिधानं 'उपनीता' आनीता, कस्मै ?-जरामरणाभ्यां मुक्तवत् मुक्तः तस्मै-वर्धमानाये
T
JABERatinintamational
Hiranjanniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~377~