________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४६०], भाष्यं [८०],
प्रत
सूत्रांक
आवश्यक- मनिका-'सः' भगवान देवपरिगृहीतः त्रिंशद्वर्षाणि वसति, उषित्वा वा पाठान्तरं, गृहवासे शेष व्याख्यातमेव ॥ ४५९-18 हारिभद्री४६०॥ साम्प्रतं भाष्यकारः प्रतिद्वारं अवयवार्थ व्याख्यानयति-'संवच्छरेण.' गाथेत्यादिना
यवृत्तिः ॥१८॥ संवच्छरेण ॥८॥एगा हिरण |८|| सिंघाडय०॥८३॥ वरवरिआ०॥८४॥ तिपणेव य०॥८५।। (भा०)
| विभागः१ इदं गाथापश्चकं ऋषभदेवाधिकारे व्याख्यातत्वान्न वित्रियते ॥ द्वारम् । संबोधनद्वारावयवार्थमाह
सारस्सयमाइचा०॥ ८६ ।। एए देवनिकाया०॥८७॥ (भा०) एवं अभिथुव्वतो बुडो बुखारविंदसरिसमुहो। लोगंतिगदेवेहि कुंडग्गामे महावीरो ॥ ८८ ॥ (भा०) इदमपि गाथात्रयं व्याख्यातत्वात् न प्रतन्यते । आह-ऋषभदेवाधिकारे 'संवोहणपरिच्चाएत्ति' इत्यादिद्वारगाथायां संबोधनोत्तरकालं परित्यागद्वारमुक्त, तथा मूलभाष्यकृता व्याख्या कृतेति, अधिकृतद्वारगाथायां तु 'दाणे संबोध निक्खमणे' इत्यभिहितं, इत्थं व्याख्या (च) कृतेति । ततश्च इह दानद्वारस्य संबोधनद्वारात् पूर्वमुपन्यासः तत्र वा संबोधनद्वारादुत्तरं
परित्यागद्वारस्य विरुध्यत इति, उच्यते, न सर्वतीर्थकराणामयं नियमो यदुत-संबोधनोत्तरकालभाविनी महादानप्रवृत्ति-10 cारिति, अधिकृतग्रन्थोपन्यासान्यथानुपपत्तेः, नियमेऽपीह दानद्वारस्य बहुतरवक्तव्यत्वात् संबोधनद्वारात्मागुपन्यासो न्याय
प्रदर्शनार्थोऽविरुद्ध एव, अधिकृतद्वारगाथानियमे तु व्यत्ययेन परिहारः-तत्राल्पवक्तव्यत्वात् संबोधनद्वारस्य प्रागुपभ्यासः, ॥१८॥ इत्येतावन्तः संभविनः पक्षाः, तत्त्वं तु विशिष्टश्रुतविदो जानन्तीति अलं प्रसझेन ॥ द्वारम् । साम्प्रतं निष्क्रमणद्वारावयवार्थ ब्याचिख्यासुराह
।
अनुक्रम
allantanasanayam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~376~