________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४५८...], भाष्यं [८०],
पंचविहे माणुस्से भोगे मुंजितु संह जसोभाए । तेयसिरिव सुरूवं जणेइ पिअदसणं धूअं ॥८॥(भा०)
गमनिका-'पञ्चविधान्' पञ्चप्रकारान् शब्दादीन मनुष्याणामेते मानुष्यास्तान् भोगान् भुक्त्वा 'ततो' यशोदायाः, तेजसः श्रीः तेजःश्रीः तां तेजःश्रियमिव सुरूपां, अथवा तस्याः श्रियमिवेति पाठान्तरं वा । जनयति प्रियदर्शनां 'धुतां' दुहितर, 'जणिसु' वा पाठः, जनितवानिति गाथार्थः॥ द्वारम् । अत्रान्तरे च भगवतः मातापितरौ कालगती, भगवानपि तीर्णप्रतिज्ञः प्रत्रज्याग्रहणाहितमतिः नन्दिवर्धनपुरस्सरं स्वजनमापृच्छति स्म, स पुनराह-भगवन् ! क्षारं क्षते मा|8| क्षिपस्व, कियन्तमपि कालं तिष्ठ, भगवानाह-कियन्तम् , स्वजन आह-वर्षद्वयं, भगवानाह-भोजनादौ मम व्यापारो नदी वोढव्य इति, प्रतिपन्ने भगवान् समधिक वर्षद्वयं प्रासुकैषणीयाहारः शीतोदकमप्यपिवन तस्थौ, अत्रान्तर एव महादानं दत्तवान् ,लोकान्तिकैश्च प्रतिबोधितः पुनः पूर्णावधिः प्रबजित इति ॥ अमुमेवार्थं संक्षेपतः प्रतिपादयन् आह नियुक्तिकृत्हत्थुसरजोएणं कुंडग्गाममि खत्तिओ जच्चो । वनरिसहसंघयणो भविअजणविबोहओ वीरो ॥ ४५९॥ सो देवपरिग्गहिओ तीसं वासाइ वसइ गिहवासे । अम्मापिइहिं भयवं देवत्तगएहि पब्वइओ ॥ ४६० ॥
गमनिका-हस्तोत्तरायोगेन' उत्तराफाल्गुनीयोगेनेत्यर्थः, कुण्डग्रामे नगरे क्षत्रियो 'जात्यः' उत्कृष्ट इत्यर्थः, वज्रऋषभपू संहननो भव्यजनविरोधको वीरः, किम् -मातापितृभ्यां भगवान् देवत्वगताभ्यां प्रबजित इति योगः। द्वितीयगाथाग
* तमो वृत्ती प्रक
irwanmitrayog
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~375