________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४५८...], भाष्यं [७७],
आवश्यक- गमनिका-शक्रश्च 'तत्समक्षं लेखाचार्यसमक्षं 'भगवंत' तीर्थकर आसने निवेश्य शब्दस्य लक्षणं पृच्छति । पाठान्तरं हारिभद्रीदवा 'पुच्छिसु सद्दलक्खणं, वागरणं अवयवा इंद' पृष्टवान् शब्दलक्षणं, भगवता च व्याकरणमभ्यधायि, व्याक्रियन्ते ।
यवृत्तिः ॥१८॥ लौकिकसामयिकाः शब्दा अनेनेति व्याकरण-शब्दशास्त्र, तदवयवाः केचन उपाध्यायेन गृहीताः, ततश्च ऐन्द्रं व्याकरणं |
विभागः१ संजातमिति गाथार्थः ॥ द्वारम् । विवाहद्वारावयवार्थमभिधित्सयाऽऽह| उम्मुकवालभायो कमेण अह जोब्वर्ण अणुप्पत्तो।भोगसमत्थं णा अम्मापिअरोउ वीरस्स ॥ ७८॥ (भा) । गमनिका-एवं उन्मुक्तो बालभावो येनेति समासः, 'क्रमेण उक्तप्रकारेण 'अथ' अनन्तरं 'यौवनं वयोविशेषलक्षणं बालादिभावात् पश्चात् प्राप्तः अनुप्राप्तः । अत्रान्तरे भुज्यन्त इति भोगा:-शब्दादयः तेषां समर्थों भोगसमर्थः तं ज्ञात्वा भगवन्तं, कौ ?-मातापितरौ तु वीरस्येति गाथार्थः ॥ किम् ?तिहिरिक्खंमि पसत्थे महन्तसामन्तकुलपसूआए।कारंति पाणिगहणं जसोअवररापकण्णाए ॥७९॥(भा)
गमनिका-तिथिश्च ऋक्षं च तिथिऋक्षं, ऋक्ष-नक्षत्रं, तस्मिन् तिथिऋक्षे, 'प्रशस्ते' शोभने, महन्च तत्सामन्तकुलं च महासामन्तकुलं तस्मिन् प्रसूतेति समासः तया, कारयतः मातापितरौ, पाहणं पाणिग्रहणं, कया ?-यशोदा चासौ ॥१८॥ वरराजकन्या चेति विग्रहः तया, तब 'महासामन्तकुलप्रसूतया इत्यनेनाग्वयमहत्त्वमाह, 'परराजकन्यया' इत्यनेन तु| तत्कालराज्यसंपधुकतामाहेति गाथार्थः ॥ द्वारम् । अपत्यद्वारावयवार्धं व्याचिख्यासुराह
ANSAR
Tanminaryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~374~