________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४५८...], भाष्यं [७५],
सो जिओ, तस्स उपरि विलग्गो, सो य वहिउँ पवत्तो पिसायरूवं विउवित्ता, तं सामिणा अभीएण तलष्पहारेण पहओ जहा तस्थेव णिबुड्डो, एत्थवि न तिण्णो छलिउँ, देवो वंदित्ता गओ। अयं पुनरक्षरार्थ:-सर्प च तरुवरे कृत्वा 'तेन्दूसकेन' क्रीडाविशेषण हेतुभूतेन 'डिम्भं च' बालरूपं च, कृत्वेत्यनुवर्तते । पृष्ठौ मुष्टिना हतः वन्दित्वा वीर प्रतिनिवृत्त इत्यक्षरार्थः ॥ अन्यदा भगवन्तमधिकाष्टवर्ष कलाग्रहणयोग्यं विज्ञाय मातापितरौ लेखाचार्याय उपनीतवन्तौ । आह च
अह तं अम्मापिअरो जाणित्ता अहिअअट्ठवासंतु। कयकोउअलंकारं लेहायरिअस्स उवणिति ॥७६॥ (भा०) * गमनिका-'अर्थ' अनन्तरं भगवन्तं मातापितरौ ज्ञात्वा अधिकाष्टवर्षे तु कृतानि रक्षादीनि कौतुकानि केयूरादयोऽलङ्काराश्च यस्येति समासः, तं 'लेखाचार्याय उपाध्यायायेत्यर्थः । 'उवणेति' ति प्राकृतशैल्या उपनयतः, पाठान्तरं वा उवणेसु' तदा उपनीतवन्त इति गाथार्थः । अत्रान्तरे देवराजस्य खल्वासनकम्पो बभूव, अवधिना च विज्ञायेदं प्रयोजनं अहो खस्वपत्यस्नेहविलसितं भुवनगुरुमातापित्रोः येन भगवन्तमपि लेखाचार्याय उपनेतुमभ्युद्यतौ इति संप्रधार्य | आगत्य चोपाध्यायतीर्थकरयोः परिकल्पितयोः बृहदल्पयोरासनयोः उपाध्यायपरिकल्पिते बृहदासने भगवन्तं निवेश्य शब्दलक्षणं पृष्टवान् ॥ अमुमेवार्थ प्रतिपादयति भाष्यकारः 'सक्को अ०' इत्यादिनेति । *सको अ तस्समक्खं भगवंतं आसणे निवेसित्ता।सदस्स लक्खणं पुच्छे वागरण अवयवा इंदं ॥७॥(भा०)
स जितः तस्योपरि विलनः, स च वर्धित प्रवृत्तः पिशाचरूपं विकुळ्य, तथा स्वामिनाऽभीतेन तळप्रहारेग प्रहतः यथा तत्रैव निमनः, अवापि ना | शक्तन्वलित, देवो वन्दित्वा गतः।
29
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~373~