________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४५८...], भाष्यं [७३],
ॐ
आवश्यक-विक्रान्ता' विति कषायादिशत्रुजयाद् विक्रान्तो वीरः, महांश्चासौ वीरश्चेति महावीरः, नैव शक्यते भेषयितुं 'अमरैः' देवैः हारिभद्रीसेन्ट्रैरपीति गाथार्थः॥
यवृत्तिः ॥१८॥
तं वयणं सोऊण अह एगु सुरो असहहंतो उाएइ जिणसण्णिगासं तुरिअं सो भेसणहाए ॥७४॥(भाष्यम्विभागः १
गमनिका-तद्वचनं श्रुत्वा अथैकः 'सुरो देवः अश्रद्धानस्तु-अश्रद्दधान इत्यर्थः, 'एति आगच्छति 'जिनसन्निकाशा |जिनसमीपं त्वरितमसौ, किमर्थम् -'भेषणार्थम्' भेषणनिमित्तमिति गाथार्थः । स चागत्य इदं चक्रे
सप्पं च तरुवरंमी काउंतिदूसरण डिंभं च । पिट्ठी मुबीइ हओ वंदिअ वीर पडिनिअत्तो ॥ ७५ ॥ (भा०) | अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-देवो भगवओ सकाशमागओ, भगवं पुण चेडरूवेहि समं रुक्खखेड्डेण कीलड, तेस रुक्खेस जो पढम विलग्गति जोय पढम ओलुहति सो चेडरूवाणि वाहेइ, सो अ देवो आगंतूण हेडओ रुक्सस्स सप्परूवं विउवित्ता अच्छइ उप्परामुहो, सामिणा अमूढेण वामहत्थेण सत्ततिलमित्तत्ते छुढो, ताहे देवो चिंतेइ-पत्थ ताव न छलिओ । अह पुणरवि सामी तेंदूसएण रमइ, सो य देवो चेडरूवं विउबिऊण सामिणा समं अभिरमइ, तत्थ सामिणा
॥१८॥ देवो भगवतः सकाशामागतः, भगवान्पुनः चेटरूपैः समं पक्षक्रीडया कीडति, तेषु क्षेषु यः प्रथममारोदति या प्रथममवरोहति स चेटरूपाणि वाहयति, सच देव आगत्यायो वृक्षस सर्परूपं विकुळ तिष्ठति अपरिमुखः, स्वामिना अमूढेन वामहस्तेन सप्ततालमात्रतस्यक्ता, तदा देवचिन्तयति-अन्न तावना उलितः । अब पुनरपि स्वामी तिन्दूसकेन रमते, स च देवश्चटरूपं विकुर्य खामिना सममभिरमते, तत्र स्वामिना
25555
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~372~