________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४५८...], भाष्यं [६८],
C+
रिमाणतः 'हिरण्यम्' अघटितरूपं रत्नानि च इन्द्रनीलादीनि तत्रोपनयन्तीति गाथार्थः । गतमभिषेकद्वारं, इदानी वृद्धिद्वारावयवार्थमाह
अह बड्डइ सो भयवं दिअलोअचुओअणोवमसिरीओ।दासीदासपरिवुडोपरिकिण्णो पीढमद्देहिं ॥१९॥(भा०) FI अस्य व्याख्या-अथ वर्धते स भगवान देवलोकच्युतः अनुपमश्रीको दासीदासपरिवृतः परिकीर्णः पीठमर्दै' महानपतिभिः परिवृत इति गाथार्थः ॥ द्वारम् । .
असिअसिरओ सुनयणो० ॥७० ॥ जाईसरो अभयव०॥७१ ॥ (भाष्यम् ) गाथाद्वयमिदं ऋषभदेवाधिकार इव द्रष्टव्यम् । भेषणद्वारावयवार्थमाहअह ऊणअट्ठवासस्स भगवओ सुरवराण मज्झंमि । संतगुटुंकित्तणयं करेइ सको सुहम्माए ॥७२॥ (भा०)
गमनिका-'अथ' अनन्तरं न्यूनाष्टवर्षस्य भगवतः सतः सुरवराणां मध्ये सन्तश्च ते गुणाश्च सद्गुणाः तेषां कीर्चनंशब्दनमिति समासः, करोति 'शको' देवराजः 'सुधर्मायां' सभायां व्यवस्थित इति गाथार्थः ॥ किंभूतमित्यत आहबालो अबालभावो अबालपरक्कमो महावीरो । न हु सक्कइ भेसे अमरेहिँ सईदएहिपि ॥७३॥ (भाष्यम् ) गमनिका-बालः न बालभावोऽबालभावः, भावः-स्वरूपं, न बालपराक्रमोऽवालपराक्रमः, पराक्रमः-चेष्टा, 'शूर वीर * गुणकितणय (सूची).
T
+USIGARHICE
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~371