________________
आगम
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं -/गाथा-], नियुक्ति: [४६१], भाष्यं [१११...]
(४०)
जाणति-जहेसो संबुझिहितित्ति, ततो एगकूणे पडिम ठिओ, ताहे सो इंदसम्मो सूरे धरेते चेव धूवपुप्फ दाउं कप्पडियकारोडिय सबै पलोइत्ता भणति-जाह मा विणस्सिहिह, तंपि देवज्जयं भणति-तुम्भेवि णीध, मा मारिहिजिहिध, भगवं तुसिणीओ, सो वंतरो चिंतेइ-देवकुलिएण गामेण य भण्णंतोऽवि न जाति, पेच्छ जं से करेमि, ताहे संझाए चेव भीमं| अट्टहासं मुअंतो बीहावेति ॥ अभिहितार्थोपसंहारायेदं गाथाद्वयमाहदूइज्जतगा पिउणो वयंस तिब्वा अभिग्गहा पंच।अचियत्तुग्गहिन वसण १ णिचं वोसह २ मोणेणं ३॥४२॥ पाणीपत्तं ४ गिहिवंदणं च ५ तो बडमाणवेगवई । घणदेव सूलपाणिंदसम्म यासऽद्विअग्गामे ।। ४६३ ॥ | व्याख्या-विहरतो मोराकसन्निवेश प्राप्तस्य भगवतः तन्निवासी दूइजन्तकाभिधानपापण्डस्थो दूतिजंतक एवोच्यते, । पितुः सिद्धार्थस्य 'वयस्यः' स्निग्धकः, सोऽभिवाद्य भगवन्तं वसतिं दत्तवान् इति वाक्यशेषः । विहत्य च अन्यत्र वर्षाकालगमनाय पुनस्तत्रैवागतेन विदितकुलपत्यभिप्रायेण, किम् ?, 'तिबा अभिग्गहा पंच' त्ति 'तीब्रा रौद्राः अभिग्रहाः पञ्च गृहीता इति वाक्यशेषः । ते चामी 'अचियतुम्गहि न बसणं ति' 'अचियत्त' देशीवचनं अप्रीत्यभिधायक, ततश्च तत्स्वामिनो न. प्रीतियस्मिन्नवग्रहे सोऽप्रीत्यवग्रहः तस्मिन् 'न वसन' न तत्र मया वसितव्यमित्यर्थः, "णिचं वोस मोणे
जानाति-पौष संभोग्यत इति, तत एकमिन् कोणे प्रतिमा स्थितः, तदा स इन्वयमा सूर्य प्रियमाणे (सति) एप धूपपुष्पं दवा कापेटिका करोटिकान् सर्वान् प्रलोक्य भणति-बात मा विनेशत, तमपि देवार्य भणति-यूपमपि निर्गत, मा मारिभवं (म), भगवान् तूष्णीका, सम्पन्तरचिन्तयति-देवकुलिकेन प्रामेण च भण्यमानोऽपि न याति, पक्ष यत्तख करोमि, तदा सन्ध्यायामेव भीममहाहहासे मुझन् भापयति ।
JABERatinintamational
Sarwanmorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~391~