________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४५८...], भाष्यं [५०],
।
उग्गकुलभोगखत्तिअकुलेसु इक्खागनायकोरब्वे । हरिवंसे अविसाले आयंति तहिं पुरिससीहा ॥५०॥(भा०) | गमनिका-उपकुलभोजक्षत्रियकुलेषु इक्ष्वाकुज्ञातकौरव्येषु पुनः कुलेषु हरिवंशे च विशाले 'आयति' आगच्छन्ति उत्पद्यन्त इत्यर्थः 'तत्र' उग्रकुलादौ 'पुरुषसिंहाः तीर्थकरादय इति गाथार्थः। यस्मादेवं तस्माद् भुवनगुरुभक्त्या चोदितो देवराजो हरिणेगमेपिमभिहितवान्-एष भरतक्षेत्रे चरमतीर्थकृत् प्रागुपात्तकर्मशेषपरिणतिवशात् तुच्छकुले जातः, तदयमितः संहृत्य क्षत्रियकुले स्थाप्यतामिति । स हि तदादेशात्तथैवचके।भाध्यकारस्तु अमुमेवार्थ 'अह भणती' त्यादिना प्रतिपादयतिअह भणइ णेगमेसि देविंदो एस इत्य तित्थयरो। लोगुत्तमो महप्पा पववण्णो माहणकुलंमि ॥५१॥ (भा०)
गमनिका-'अथ' अनन्तरं भणति 'णेगमेर्सि' ति प्राकृतशैल्या हरिणेगमेषि देवेन्द्रः 'एप' भगवान् 'अत्र' ब्राह्मणकुले | 'लोकोत्तमो' महात्मा उत्पन्न इति गाथार्थः । इदं चासाधु, ततश्चेदं कुरुखत्तिअकुंडग्गामे सिद्धत्थो नाम खत्तिओ अत्थिा सिद्धस्थभारिआए साहर तिसलाइ कुञ्छिसि॥५२॥ (भा०)
गमनिका-क्षत्रियकुण्डग्रामे सिद्धार्थो नाम क्षत्रियोऽस्ति, तत्र सिद्धार्थभार्यायाः संहर त्रिशलाया: कुक्षाविति गाथार्थः ॥ बादंति भाणिऊणं वासारत्तस्स पंचमे पक्खे । साहरइ पुव्वरते हत्थुत्तर तेरसी दिवसे ॥५३॥ (भाष्यम् ) FA गमनिका-स हरिणेगमेषिः 'बादति भाणिऊण ति बाढमित्यभिधाय, अत्यर्थ करोमि आदेश, शिरसि स्वाम्यादेशमिति,
वर्षारावस्य पश्चमे पक्षे मासदयेऽतिक्रान्ते अश्वयुगबहुलत्रयोदश्यां संहरति पूर्वरात्रे-प्रथमप्रहरयान्त इति भावार्थः, हस्तोत्तरायां त्रयोदशीदिवसे इति गाथार्थः॥
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~367~