________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४५८], भाष्यं [४६],
आवश्यक
॥१७८॥
प्रत
सूत्रांक
गय १ वसह २ सीह ३ अभिसेअ ४ दाम ५ ससि ६ दिणयर ७ सय ८कुम्भ।
हारिभद्रीपउमसर १० सागर ११ विमाणभवण १२ रयणुचय १३ सिहिं च १४ ॥ ४६॥ (भाष्यम्) यवृत्तिः गमनिका-गजं वृषभं सिंह अभिषेक दाम शशिनं दिनकर ध्वज कुम्भं पद्मसरः सागर विमानभवनं रत्नोच्चयं | शिखिनं 'च, भावार्थः स्पष्ट एव, नवरं अभिषेक:-श्रियः परिगृह्यते, दाम-पुष्पदाम रत्नविचित्रं, विमानं च तद्भवनं च विमानभवन-वैमानिकदेवनिवास इत्यर्थः, अथवा वैमानिकदेवप्रच्युतेभ्यः विमानं पश्यति, अधोलोकोद्वृत्तेभ्यस्तु भवनमिति, न तूभयमिति ॥ एए चउदस सुमिणे पासइ सा माहणी सुहपसुत्ता। रयणि उबवण्णो कुञ्छिसि महायसोचीरो॥४७॥(भा०) ___गमनिका-एतान् चतुर्दश महास्वप्नान् पश्यति सा ब्राह्मणी सुखप्रसुप्ता, यस्यां रजन्यामुत्पन्नः कुक्षी महायशा वीर इति । पश्यतीति निर्देशः पूर्ववत्, पाठान्तरं वा 'एए चोइस सुमिणे पेच्छिआ माहणी' ततश्च दृष्टवतीति गाथार्थः॥ अह दिवसे बासीई वसइ तहि माहणीइ कुञ्छिसि।चिंतइ सोहम्मवई, साहरि जे जिणं कालो॥४८॥ (भा०) गमनिका-अथ दिवसान् ब्यशीतिं वसति तस्या ब्राह्मण्याः कुक्षाविति । अथानन्तरं एतावत्सु दिवसेषु अतिक्रान्तेषु ।
॥१७८॥ दाचिन्तयति सौधर्मपतिः संह 'जे' निपातः पादपुरणार्थः, जिनं कालो वर्तते इति गाथार्थः ॥ किमिति संहियत इत्याहअरहत चकवडी बलदेवा चेव वासुदेवाय । एए उत्तमपुरिसा नहु तुच्छकुलेसु जायंति ॥४९॥(भाष्यम् ) भावार्थः स्पष्ट एव, नवरं 'तुच्छकुलेषु' असारकुलेषु इति । केषु पुनः कुलेषु जायन्ते इत्याह
अनुक्रम
NCRUST
JABERatinintamational
wwjanminary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~366~