________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-1, मूलं [-/गाथा-], नियुक्ति: [४५७], भाष्यं [४५...],
A
एता ऋषभदेवाधिकारे व्याख्यातत्वान्न विनियन्ते ।
माहणकुंडग्गामे कोडालसगुत्तमाहणो अस्थि । तस्स घरे उबवण्णो देवाणंदाइ कुञ्छिसि ॥४५॥ __ अस्या व्याख्या-पुष्पोत्सराजयुतो ब्राह्मणकुण्डग्रामे नगरे कोडालसगोत्रो ब्राह्मणः ऋषभदत्ताभिधानोऽस्ति, तस्य गृहे। उत्पन्नः, देवानन्दायाः कुक्षाविति गाथार्थः॥ ४५७॥ साम्प्रतं वर्धमानस्वामिवक्तव्यतानिवद्धां द्वारगाथामाह नियुक्तिकार:
सुमिण १ मवहार २ ऽभिग्गह ३ जम्मण ४ मभिसेअ ५ वुद्धि ६ सरणं ७ च ।
भेसण ८ विवाह ९ बच्चे १० दाणे ११ संयोह १२ निक्खमणे १३ ॥ ४५८ ॥ गमनिका सुमिणेति' महास्वप्ना वक्तव्याः, यान् तीर्थकरजनन्यः पश्यन्ति, यथा च देवानन्दया प्रविशन्तो निष्काम-161 दन्तश्च दृष्टाः, त्रिशलया च प्रविशन्त इति । 'अवहारत्ति' अपहरणमपहारः स वक्तव्यो यथा भगवानपहत इति । 'अभि
ग्गहेत्ति' अभिग्रहो वक्तव्यः, यथा भगवता गर्भस्थेनैव गृहीत इति । 'जम्मणेति' जन्मविधिर्वक्तव्यः । 'अभिसेउत्ति
अभिषेको वक्तव्यः, यथा विबुधनाथाः कुर्वन्ति, 'बुढित्ति' वृद्धिर्वक्तव्या भगवतो यथाऽसौ वृद्धिं जगाम । 'सरणंति' द जातिस्मरणं च वक्तव्यं । 'भेसणेति' यथा देवेन भेषितः तथा वक्तव्यं । 'विवाहेति' विवाहविधिर्वक्तव्यः । 'अवच्चेत्ति
अपत्यं-पुत्रभाण्डं वक्तव्यं । 'दाणेत्ति' निष्क्रमणकाले दानं वाच्यं । 'संबोहेति' संबोधनविधिर्वक्तव्यः यथा लोकान्तिकाः संबोधयन्ति । 'निक्खमणेत्ति' निष्क्रमणे च यो विधिरसौ वक्तव्य इति गाथासमुदायार्थः ॥ ४५८ ॥ अवयवार्थं तु प्रतिद्वारं वक्ष्यति भाष्यकार एव, तत्र स्वप्नद्वारावयवार्थमभिधित्सुराह
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भगवत् महावीर (वर्धमान)स्य संबंधे स्वप्न, अपहार, अभिग्रह आदि द्वाराणाम् कथनं
~365~