________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४४९], भाष्यं [४५...],
हारिभद्रा यवृत्तिः
प्रत सूत्रांक
आवश्यक-2 वेगः सन् 'पोहिले इति' प्रोष्ठिलाचार्यसमीपे प्रबजितः 'परिआओ कोडि सबढे' त्ति प्रव्रज्यापर्यायो वर्षकोटी बभूव, मृत्वा ॥१७७॥
महाशुक्रे कल्पे सर्वार्थे विमाने सप्तदशसागरोपमस्थितिर्देवोऽभवत् 'णंदण छत्तग्गाए पणवीसा सयसहस्सेति' ततः सर्वा-1
महाशुक्र कल्प सवा सार्थसिद्धायुत्या छत्रापायां नगी जितशत्रुनृपतेभेद्रादेव्या नन्दनो नाम कुमार उत्पन्न इति, पञ्चविंशतिवर्षशतसहस्राण्या
युष्कमासीदितिगाथार्थः ॥ ४४९ ॥ तत्र च वाल एव राज्यं चकार, चतुर्विशतिवर्षसहस्राणि राज्यं कृत्वा ततः| पञ्चज्ज पुहिले सयसहस्स सब्वत्थ मासभत्तेणं । पुप्फुत्तरि उववण्णो तओ चुओ माहणकुलंमि ॥ ४५०॥
गमनिका-राज्यं विहाय प्रव्रज्यां कृतवान् पोट्टिलत्ति' प्रोष्ठिलाचार्यान्तिके 'सयसहस्सं ति वर्षशतसहस्रं यावदिति,8 कथम् ?, सर्वत्र मासभक्तेन-अनवरतमासोपवासेनेति भावार्थः, अस्मिन् भवे विंशतिभिः कारणैः तीर्थकरनामगोत्रं कर्म निकाचियित्वा मासिकया संलेखनयाऽऽस्मानं क्षपयित्वा षष्टिभक्तानि विहाय आलोचितप्रतिक्रान्तो मृत्वा 'पुप्फोत्तरे उववण्णोत्ति' प्राणतकल्पे पुष्पोत्तरावतंसके विमाने विंशतिसागरोपमस्थितिर्देव उत्पन्न इति । 'ततो चुओ माहणकुलमित्ति' ततः पुष्पोत्तराच्चयुतः ब्राह्मणकुण्डग्रामनगरे ऋसभदत्तस्य ब्राह्मणस्य देवानन्दायाः पत्न्याः कुक्षौ समुत्पन्न इति | गाथार्थः ॥ ४५० ॥ कानि पुनर्विंशतिः कारणानि ? यैस्तीर्थकरनामगोत्रं कर्म तेनोपनिबद्धमित्यत आह
rol अरिहंतसिद्धपवयण ॥४५॥दसण॥४५२॥अप्पुव्व०॥४३॥पुरिमेण॥४६४ातं च कहं॥४५६॥निअमा०॥४६॥
* पोठिल इति. + विंशत्या (स्थात् ). निकाच्य (स्थात् ).
अनुक्रम
॥१७७॥
rwsaneiorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~364~