________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [४५८...], भाष्यं [१४],
आवश्यक
हारिभद्रीयत्तिः विभागः१
॥१७९॥
प्रत
सूत्रांक
गयगाहा ॥५४॥ एए चोदससुमिणे पासह सा माहणी पडिनिअत्ते। रयणी अवहरिओ कुच्छीऑमहायसो वीरो॥५६॥(भा) पूर्ववत् । इदनानात्वं पश्यति सा ब्राह्मणी प्रतिनिवृत्तान् यस्यां रजन्याम् अपहृतः कुक्षितः महायशा वीर इति गाथार्थः ।।
गयगाहा ॥५६॥ (भाष्यम्) एए चोदस सुमिणे पासइ सातिसलया सुहपसुत्ता जरयणि साहरिओ कुञ्छिसि महायसो वीरो॥५७ाभा० | इदं गाधाद्वयं त्रिशलामधिकृत्य पूर्ववद्वाच्यम् ॥ गतमपहारद्वारम् , साम्प्रतमभिग्रहद्वारव्याचिख्यासयाऽऽह|तिहि नाणेहि समग्गो देवी तिसलाइ सोअकुञ्छिसि।अह वसइ सपिणगम्भो छम्मासे अद्धमासंच॥२८॥भा० | गमनिका-'अथ' अपहारानन्तरं वसति संज्ञी चासौ गर्भश्चेति समासः, क-देव्याः त्रिशलायाः स तु कुक्षी, आहसर्यो गर्भस्थः संन्येव भवतीति विशेषणवैफल्यं, न, दृष्टिवादोपदेशेन विशेषणत्वात्, सच ज्ञानद्वयवानपि भवत्यत आह-त्रिभिज्ञानः-मतिश्रुतावधिभिः समग्रः । कियन्तं कालमित्याह-पण्मासान् अर्धमासं चेति गाथार्थः ।। अह सत्तमंमि मासे गम्भत्थो चेवऽभिग्गहं गिण्हे।नाहं समणो होहं अम्मापिअरंमि जीवंते॥५९॥ (भा०) | गमनिका-अथ सप्तमे मासे गर्भादारभ्य तयोर्मातापित्रोर्गर्भप्रयलकरणेनात्यन्तस्नेहं विज्ञाय अहो ममोपर्यतीव अनयोः स्नेह इति यद्यहमनयोः जीवतोः प्रवज्यां गृहामि नूनं न भवत एतावित्यतो गर्भस्थ एव अभिग्रहं गृहाति.
*म (मूळे)
-9649-7-%4562-%-2-560%
अनुक्रम
T
4%
॥१७९॥
www.janatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~368~