________________
आगम (४०)
[भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४४४], भाष्यं [४५...],
A
आवश्यक
॥१७॥
प्रत
ते भणति-एवं अहं तुझं सीसाणि पाडितो जइ अहं महलपिउणो गोरवं न करेंतो, अहं भे छम्मेण नीणिओ, तम्हा अलाहि हारिभद्रीभोगेहि, तओ निग्गओ भोगा अवमाणमूलन्ति, अजसंभूआणं थेराणं अंतिए पबइओ, तं पवइयं सोउं ताहे राया संते- यवृत्तिः उरपरियणो जुवराया य निग्गओ, ते तं खमाति, ण य तेसिं सो आणत्तिं गेहति । ततो बहुहिं छहमादिपहिं अपाणं|8 विभागः१ भावेमाणो विहरइ, एवं सो विहरमाणो महुरं नगरिं गतो। इओ य विसाहनंदी कुमारो तत्थ महुराए पिउँच्छाए रण्णो अग्गमहिसीए धूआ लद्धेलिआ, तत्थ गतो, तत्थ से रायमग्गे आवासो दिण्णो । सो य विस्सभूती अणगारो मासखमणपारणगे हिंडतो तं पदेसमागओ जत्थ ठाणे विसाहणंदीकुमारी अच्छति, ताहे तस्स पुरिसेहिं कुमारो भण्णति-सामि! तुम्भे एयं न जाणही, सो भणति-न जाणामि, तेहिं भण्णति-एस सो विस्सभूती कुमारो, ततो सस्स तं दहूण रोसो जाओ। एत्वंतरा सूतिआए गावीए पेल्लिओ पडिओ, ताहे तेहिं उकिटकलयलो कओ, इमं च णेहिं भणि-तं बलं तुज्झ
सूत्रांक
C
अनुक्रम
वान भणति-एषमई युष्माकं पिरोस्थपातयिष्य ययई पितृव्यस्य गौरवं नाकरिष्यम्, अहं भवनिश्वनना नीतः, तस्मादलं भोगैः, ततो निर्गतो भोगा अपमानमूलमिति, आर्यसंभूतानां स्थविराणामस्तिके प्रमजितः, तं प्रनजितं श्रुत्वा तदा राजा सान्तःपुरपरिजनो युवराजश्व निर्गतः, ते तं क्षमयन्ति, न च तेषां स आशति (विज्ञप्ति) गृङ्गाति । ततो बहुभिः षष्टाष्टमादिकैरात्मानं भावयन् विहरति, एवं स विहरन् मथुरा नगरौं गतः । इतश्च विशाखनन्दी कुमारसत्र मधु
रायां पितृथ्वसू राज्ञोऽममहिथ्या दुहिता लब्धपूर्वा (इति) तत्र गतः, तब तस्य राजमार्गे भावासो दतः। स च विश्वभूतिरनगारः मासक्षपणपारणे हिण्डमानः IP॥१७॥ Fा प्रदेशमागतः वत्र स्थाने विज्ञास नन्दी कुमारः तिष्ठति, तदा तस्य पुरुषैः कुमारो भण्यते-स्वामिन् वं एनंग जानीयास भणति-न जानामि, तैभण्यते-एप
स विश्वभूतिः कुमारः, ततस्तस्य तं दृष्ट्वा रोषो जातः । अत्रान्तरे प्रसूतथा गवा प्रेरितः पतितः, तदा तैरुत्कृष्टकलकलः कृतः, इदं च सैर्भणितम्-तत् बलं तव
45
JABERatunintamational
wwwsandiprary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~356~