________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [४४४], भाष्यं [४५...],
AAAAAEKABCDEXSE
कविठ्ठपाडणं च कहिं गतं, ताहे णेण ततो पलोइय, दिडो य णेण सो पावो, ताहे अमरिसेणं तं गाधि अग्गसिंगेहिं गहाय उई उपहति, सुदुब्बलस्सवि सिंघस्स किं सियालेहिं बलं लंपिज्जी, ताहे चेव नियत्तो, इमो दुरप्पा अज्जवि मम रोस वहति, ताहे सो नियाण करेति-जइ इमस्स तवनियमस्स बंभचेरस्स फलमस्थि- तो आगमसाणं अपरिमितबलो भवामि । तत्थ सो अणालोइयपडिकतो महासुके उववन्नो, तत्थुकोसठितिओ देवो जातः । ततो चइऊण पोअणपुरे णगरे पुत्तो पयाव-14 इस्स मिगाईए देवीए कुञ्छिसि उववण्णो । तस्स कह पयावई नाम, तस्स पुर्व रिउपडिसत्तुत्ति णाम होत्या, तस्स य? भद्दाए देवीए अत्तए अयले नाम कुमारे होत्या, तस्स य अयलस्स भगिणी मियावईनाम दारिया अतीव ख्ववती, सा य उम्मुक्कबालभावा सबालंकारविभूसिआ पिउपायबंदिया गया, तेण सा उच्छंगे निवेसिआ, सो तीसे रूबे जोवणे य अंगफासे य मुच्छिओ, तं विसज्जेत्ता पउरजणवयं वाहरति-जं एत्थं रयणं उप्पजइ तं कस्स होति ?, ते भणंति-तुभ, एवं तिष्णि
कपिथपातनं च क गतं ?, तदाऽनेन ततः प्रलोकितं, दृष्टश्चानेन स पापः, तदाऽमर्पण सां गां मनश्काभ्यां गृहीत्वोर्षमुरिक्षपति, सुदुर्बलस्थापि | सिंहस्य किं गालवलं छहयते, तदैव निवृत्ता, अयं दुरामाध्यापि मयि रोपं चहति, तदा स निदानं करोति-पद्यस्य तोनियमा ब्रह्मचर्यख फलमस्ति तर्हि भागमिष्यन्यो भपरिमितबलो भूयासं । तत्र सोनाकोचितप्रतिकान्तो महानुफे पनः, तत्रोकृष्टस्थितिको देवो जातः । ततनयुत्वा पोतनपुरे नगरे पुत्रः प्रजापतेगावस्या देव्याः कृक्षी उत्पन्नः । तस्स कथं प्रजापति म, तस्य पूर्व रिपुप्रतिशत्रुरिति नामाभवत्, तख च भद्राया देव्या भात्मजः मचलो नाम कुमारोऽभवत्, तस्य चाचळव भगिनी मृगावती नाम दारिकाऽतीव रूपवती, सा चोन्मुक्तवालभाचा सर्वालारविभूषिता पितृपादवन्दिका गता, तेन सोरसने निवेशिता, स तसा रूपे यौवने चाकस्पर्श च मूर्णितः, तां विसज्य पौरजनपर्व पाइरति-यन्त्र रसमुत्पद्यते तस्कस्य भवति , ते भणन्ति-तव, एवं श्रीन्.
-SCHES
JAMERatantnt
aantantiarayan
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~357~